ABCDEFGHIJKLMNOPQRSTUVWXYZ
1
कारकवाक्यAdditional Kaaraka
2
कर्तारामः पचति
3
रामेण गम्यते
4
रामस्य गमनम् भवति
5
रामे वनम् गच्छति सीता अनुसरति
6
देवदत्तः विश्वामित्रेण ओदनम् पाचयतिप्रयोजककर्ता, प्रयोज्यकर्ता
7
माता बालम् क्षीरम् पाचयति
8
9
कर्मरामेण ग्रामः गम्यते
10
शत्रून् जयति
11
रामेण प्रजानाम् शासनम् क्रियते
12
बालकः पठितुम् इच्छतितुमुन्
13
गोपालः गाम् दुग्धम् दोग्धिगौणकर्म, मुख्यकर्म
14
गोपालेन गौः दुग्धम् दुह्यते
15
तेन अजा ग्रामम् नीयते
16
रामः ग्रामाय गच्छतिगतिकर्म
17
अहम् गृहम् गमिष्यामि इति सः अवदत्वाक्यकर्म
18
19
करणम्रामः बाणेन रावणम् हन्ति कुञ्चिका to be added in dictionary
20
21
सम्प्रदानम्देवदत्तः ब्राह्मणाय गाम् ददाति
22
उपाध्यायः शिष्याय चपेटिकाम् ददाति
23
24
अपादानम्वृक्षात् पर्णम् पतति
25
26
अधिकरणम्वानरः वृक्षे वसति
27
त्रेता युगे रामः आसीत्
28
रामः अयोध्यायाम् आसीत्
29
मोक्षे इच्छा अस्ति
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100