ABCDEFGHIJKLMNOPQRSTUVWXYZAA
1
Aṅguttara Nikāya中阿含經 (398 CE)增壹阿含經 (385? CE)Taisho 27 (223–253 CE)大般涅槃經 (420 CE)
2
7.68. Dhammaññūsutta(一)善法經等法品第三十九 (一)

七知經梵行品第八
3
IntroductionIntroductionIntroductionIntroductionIntroduction
4
我聞如是:一時,佛遊舍衛國,在勝林給孤獨園。聞如是:一時,佛在舍衛國祇樹給孤獨園。聞如是:佛遊於舍衛祇樹給孤獨園。
5
“Sattahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṁ puññakkhettaṁ lokassa爾時,世尊告諸比丘:「若有比丘成就七法者,便於賢聖得歡喜樂,正趣漏盡。爾時,世尊告諸比丘:「若有比丘成就七法者,於現法中受樂無窮,欲得盡漏,便能獲之。佛告諸比丘:「比丘受教,從佛而聽。」佛告諸比丘:「有七法道弟子,現世安隱和悅多行,精進法觀令習得盡。「善男子!云何菩薩摩訶薩梵行?善男子!菩薩摩訶薩住於大乘大般涅槃,住七善法,得具梵行。
6
The Seven DhammasThe Seven DharmasThe Seven DharmasThe Seven KnowledgesThe Seven Good Dharmas
7
Katamehi sattahi? Idha, bhikkhave, bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparoparaññū ca.云何為七?謂比丘知法、知義、知時、知節、知己、知眾、知人勝如。云何為七法?於是,比丘知法、知義、知時,又能自知,復能知足,亦復知入眾中,觀察眾人,是謂七法。何謂七法?一知法,二知義,三知時,四知節,五自知,六知眾,七知人。何等為七?一者知法,二者知義,三者知時,四者知足,五者自知,六者知眾,七者知尊卑。
8
1. Knowing Dhamma1. Knowing Dharma1. Knowing Dharma1. Knowing Dharma1. Knowing Dharma
9
Kathañca, bhikkhave, bhikkhu dhammaññū hoti? Idha, bhikkhave, bhikkhu dhammaṁ jānāti— suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.「云何比丘為知法耶?謂比丘知正經、歌詠、記說、偈咃、因緣、撰錄、本起、此說、生處、廣解、未曾有法及說義,是謂比丘為知法也。「云何比丘知法?於是,比丘知法,所謂契經、祇夜、偈、因緣、譬喻、本末、廣演、方等、未曾有、廣普、授決、生經。「諸比丘!何謂知法?謂能解十二部經:一曰文,二曰歌,三曰說,四曰頌,五曰譬喻,六曰本起紀,七曰事解,八曰生傅,九曰廣博,十曰自然,十一曰行,十二曰章句,是為知法。善男子!云何菩薩摩訶薩知法?善男子!是菩薩摩訶薩知十二部經,謂修多羅、祇夜、授記、伽陀、優陀那、尼陀那、阿波陀那、伊帝曰(他本云目)多伽、闍陀伽、毘佛略、阿浮陀達摩、優波提舍。
10
No ce, bhikkhave, bhikkhu dhammaṁ jāneyya— suttaṁ geyyaṁ …pe… abbhutadhammaṁ vedallaṁ, nayidha ‘dhammaññū’ti vucceyya.若有比丘不知法者,謂不知正經、歌詠、記說、偈咃、因緣、撰錄、本起、此說、生處、廣解、未曾有法及說義,如是比丘為不知法。若有比丘不知法者,不知十二部經,此非比丘也。不解十二部經,為不知法。
11
Yasmā ca kho, bhikkhave, bhikkhu dhammaṁ jānāti— suttaṁ geyyaṁ …pe… abbhutadhammaṁ vedallaṁ, tasmā ‘dhammaññū’ti vuccati.若有比丘善知法者,謂知正經、歌詠、記說、偈咃、因緣、撰錄、本起、此說、生處、廣解、未曾有法及說義,是謂比丘善知法也。以其比丘能解了法故,名為知法。如是,比丘解了於法。
12
Iti dhammaññū.
13
2. Knowing Meaning2. Knowing Meaning2. Understanding Meaning2. Knowing Meaning2. Knowing Meaning
14
Atthaññū ca kathaṁ hoti? Idha, bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṁ jānāti: ‘ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho’ti.「云何比丘為知義耶?謂比丘知彼彼說義是彼義、是此義,是謂比丘為知義也。「云何比丘解了於義?於是,比丘知如來機趣,解了深義,無所疑難。「何謂知義?彼彼所說經法,悉曉其義,是為知義。云何菩薩摩訶薩知義?菩薩摩訶薩若於一切文字、語言,廣知其義,是名知義。
15
No ce, bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṁ jāneyya: ‘ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho’ti, nayidha ‘atthaññū’ti vucceyya.若有比丘不知義者,謂不知彼彼說義是彼義、是此義,如是比丘為不知義。若有比丘不解了義者,此非比丘也。彼彼所說不曉不解,為不知義。
16
Yasmā ca kho, bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṁ jānāti: ‘ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho’ti, tasmā ‘atthaññū’ti vuccati.若有比丘善知義者,謂知彼彼說義是彼義、是此義,是謂比丘善知義也。以其比丘能知深義故,名為解義也。如是,比丘能分別義。
17
Iti dhammaññū, atthaññū.
18
5. Knowing the Time3. Knowing Time3. Knowing the Proper Time3. Knowing Time3. Knowing the Time
19
Kālaññū ca kathaṁ hoti? Idha, bhikkhave, bhikkhu kālaṁ jānāti: ‘ayaṁ kālo uddesassa, ayaṁ kālo paripucchāya, ayaṁ kālo yogassa, ayaṁ kālo paṭisallānassā’ti.「云何比丘為知時耶?謂比丘知是時修下相,是時修高相,是時修捨相,是謂比丘為知時也。「云何比丘知其時宜?於是,比丘知其時節,可修觀時便修觀,可修止時便修止,可默知默,可行知行,可誦知誦,可授前人便授前人,可語知語。「何謂知時?知是時可惟寂滅想,是時不惟受行想,是時可惟慎護想,是為知時。云何菩薩摩訶薩知時?善男子!菩薩善知,如是時中任修寂靜,如是時中任修精進,如是時中任修捨定,如是時中任供養佛,如是時中任供養師,如是時中任修布施、持戒、忍辱、精進、禪定,具足般若波羅蜜,是名知時。
20
No ce, bhikkhave, bhikkhu kālaṁ jāneyya: ‘ayaṁ kālo uddesassa, ayaṁ kālo paripucchāya, ayaṁ kālo yogassa, ayaṁ kālo paṭisallānassā’ti, nayidha ‘kālaññū’ti vucceyya.若有比丘不知時者,謂不知是時修下相,是時修高相,是時修捨相,如是比丘為不知時。若有比丘不知此者,不知止觀進止之宜,此非比丘。不曉時宜所行,為不知時。
21
Yasmā ca kho, bhikkhave, bhikkhu kālaṁ jānāti: ‘ayaṁ kālo uddesassa, ayaṁ kālo paripucchāya, ayaṁ kālo yogassa, ayaṁ kālo paṭisallānassā’ti, tasmā ‘kālaññū’ti vuccati.若有比丘善知時者,謂知是時修下相,是時修高相,是時修捨相,是謂比丘善知時也。若復比丘知其時節,不失時宜,此名為隨其方宜。如是,比丘知其時宜。
22
Iti dhammaññū, atthaññū, attaññū, mattaññū, kālaññū.
23
4. Knowing Moderation4. Knowing Moderation5. Knowing What's Enough4. Knowing Moderation4. Knowing What's Enough
24
Mattaññū ca kathaṁ hoti? Idha, bhikkhave, bhikkhu mattaṁ jānāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ paṭiggahaṇāya.云何比丘為知節耶?謂比丘知節,若飲若食、若去若住、若坐若臥、若語若默、若大小便,捐除睡眠,修行正智,是謂比丘為知節也。「云何比丘自知止足?於是,比丘能自籌量睡眠、覺寤、坐臥、經行、進止之宜,皆能知止足。「何謂知節?能少飲食大小便便得消化,能節出入坐起行步,臥覺語默事從約省,是為知節。云何菩薩摩訶薩知足?善男子!菩薩摩訶薩知足,所謂食飲衣藥、行住坐臥、睡寤語默,是名知足。
25
No ce, bhikkhave, bhikkhu mattaṁ jāneyya cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ paṭiggahaṇāya, nayidha ‘mattaññū’ti vucceyya.若有比丘不知節者,謂不知若飲若食、若去若住、若坐若臥、若語若默、若大小便,捐除睡眠,修行正智,如是比丘為不知節。若有比丘不能知是者,則非比丘也。不自約省,為不知節。
26
Yasmā ca kho, bhikkhave, bhikkhu mattaṁ jānāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ paṭiggahaṇāya, tasmā ‘mattaññū’ti vuccati.若有比丘善知節者,謂知若飲若食,若去若住,若坐若臥、若語若默、若大小便,捐除睡眠,修行正智,是謂比丘善知節也。以其比丘能解了此故,名為知足。如是,比丘名為知足。
27
Iti dhammaññū, atthaññū, attaññū, mattaññū.
28
3. Self-Knowledge5. Knowing Oneself4. Knowing One's Own Cultivation5. Knowing Oneself5. Knowing Oneself
29
1Attaññū ca kathaṁ hoti? Idha, bhikkhave, bhikkhu attānaṁ jānāti: ‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti.「云何比丘為知己耶?謂比丘自知我有爾所信、戒、聞、施、慧、辯、阿含及所得,是謂比丘為知己也。「云何比丘自能修己?於是,比丘能自知己:『我今有此見聞念知,有如是智慧,行步進止,恒隨正法。』「何謂自知?自知己身意老多少,所信所戒、所聞所施、所慧所解、所至所入,深淺厚薄事事自知,是為自知。善男子!云何菩薩摩訶薩自知?是菩薩自知,我有如是信、如是戒、如是多聞、如是捨、如是慧、如是去來、如是正念、如是善行,如是問、如是答,是名自知。
30
No ce, bhikkhave, bhikkhu attānaṁ jāneyya: ‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti, nayidha ‘attaññū’ti vucceyya.若有比丘不知己者,謂不自知我有爾所信、戒、聞、施、慧、辯、阿含及所得,如是比丘為不知己。若有比丘不能自知智慧之宜,出入行來,此非比丘也。不知己意所入多少,為不自知。
31
Yasmā ca, bhikkhave, bhikkhu attānaṁ jānāti: ‘ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenā’ti, tasmā ‘attaññū’ti vuccati.若有比丘善知己者,謂自知我有爾所信、戒、聞、施、慧、辯、阿含及所得,是謂比丘善知己也。以其比丘能自修己進止之宜,此名為自修己行,是謂比丘能自知己。
32
Iti dhammaññū, atthaññū, attaññū.
33
6. Knowing Assemblies6. Knowing Assemblies6. Knowing Large Assemblies6. Knowing Assemblies6. Knowing Assemblies
34
Parisaññū ca kathaṁ hoti? Idha, bhikkhave, bhikkhu parisaṁ jānāti: ‘ayaṁ khattiyaparisā, ayaṁ brāhmaṇaparisā, ayaṁ gahapatiparisā, ayaṁ samaṇaparisā. Tattha evaṁ upasaṅkamitabbaṁ, evaṁ ṭhātabbaṁ, evaṁ kattabbaṁ, evaṁ nisīditabbaṁ, evaṁ bhāsitabbaṁ, evaṁ tuṇhī bhavitabban’ti. 「云何比丘為知眾耶?謂比丘知此剎利眾、此梵志眾、此居士眾、此沙門眾,我於彼眾應如是去、如是住、如是坐、如是語、如是默,是謂比丘為知眾也。「云何比丘知入大眾?於是,比丘分別大眾,此是剎利種,此是婆羅門眾,此是長者眾,此是沙門眾,我當以此法宜則適彼眾中,可語可默,皆悉知之。「何謂知眾?能知彼眾若君子眾、若理家眾,若梵志、若沙門眾,若或有時至彼眾,宜坐宜立、宜語宜默,知隨時宜,是為知眾。云何菩薩摩訶薩知眾?善男子!是菩薩知如是等,是剎利眾、婆羅門眾、居士眾、沙門眾,應於是眾如是行來、如是坐起、如是說法、如是問答,是名知眾。
35
No ce, bhikkhave, bhikkhu parisaṁ jāneyya: ‘ayaṁ khattiyaparisā …pe… evaṁ tuṇhī bhavitabban’ti, nayidha ‘parisaññū’ti vucceyya. 若有比丘不知眾者,謂不知此剎利眾、此梵志眾、此居士眾、此沙門眾,我於彼眾應如是[421c]去、如是住、如是坐、如是語、如是默,如是比丘為不知眾。若有比丘不知入眾,此非比丘。不知相彼眾隨時宜者,為不知眾。
36
Yasmā ca kho, bhikkhave, bhikkhu parisaṁ jānāti: ‘ayaṁ khattiyaparisā, ayaṁ brāhmaṇaparisā, ayaṁ gahapatiparisā, ayaṁ samaṇaparisā. Tattha evaṁ upasaṅkamitabbaṁ, evaṁ ṭhātabbaṁ, evaṁ kattabbaṁ, evaṁ nisīditabbaṁ, evaṁ bhāsitabbaṁ, evaṁ tuṇhī bhavitabban’ti, tasmā ‘parisaññū’ti vuccati. 若有比丘善知眾者,謂知此剎利眾、此梵志眾、此居士眾、此沙門眾、我於彼眾應如是去、如是住、如是坐、如是語、如是默,是謂比丘善知眾也。以其比丘知入大眾故,名為知入眾也。是謂比丘知入大眾也。
37
Iti dhammaññū, atthaññū, attaññū, mattaññū, kālaññū, parisaññū.
38
7. Knowing Inferior and Superior People7. Knowing Relative Superiority (of People)7. Knowing Roots of People7. Knowing People7. Knowing Good and Bad in People
39
Puggalaparoparaññū ca kathaṁ hoti? Idha, bhikkhave, bhikkhuno dvayena puggalā viditā honti. Dve puggalā— eko ariyānaṁ dassanakāmo, eko ariyānaṁ na dassanakāmo. Yvāyaṁ puggalo ariyānaṁ na dassanakāmo, evaṁ so tenaṅgena gārayho. Yvāyaṁ puggalo ariyānaṁ dassanakāmo, evaṁ so tenaṅgena pāsaṁso.「云何比丘知人勝如?謂比丘知有二種人,有信、有不信;若信者勝,不信者為不如也。「云何比丘知眾人根元?比丘當知,有二人。云何為二?彼或有一人,欲往至園中親覲比丘;彼第二人不喜至彼觀見比丘。彼人欲至園中親覲比丘者,此人最為上。「何謂知人?如有兩人,一人信道、一人不信道,信道者可稱譽,不信者無稱譽。善男子!云何菩薩摩訶薩知人中尊卑?善男子!人有二種:一者信,二者不信。菩薩當知信者是善,其不信者不名為善。
40
Dve puggalā ariyānaṁ dassanakāmā— eko saddhammaṁ sotukāmo, eko saddhammaṁ na sotukāmo. Yvāyaṁ puggalo saddhammaṁ na sotukāmo, evaṁ so tenaṅgena gārayho. Yvāyaṁ puggalo saddhammaṁ sotukāmo, evaṁ so tenaṅgena pāsaṁso.謂信人復有二種,有數往見比丘、有不數往見比丘;若數往見比丘者勝,不數往見比丘者為不如也。「比丘!復有二人。云何為二?彼一人雖至比丘所,然不問其宜;彼第二人亦不往至寺中見比丘。彼至寺人最為第一。信道有兩輩:一人數詣道場樂沙門,一人不數詣道場智略沙門。數詣者可稱譽,不數詣者無稱譽。復次信有二種:一者常往僧坊,二者不往菩薩。當知其往者善,其不往者不名為善。
41
Dve puggalā saddhammaṁ sotukāmā— eko ohitasoto dhammaṁ suṇāti, eko anohitasoto dhammaṁ suṇāti. Yvāyaṁ puggalo anohitasoto dhammaṁ suṇāti, evaṁ so tenaṅgena gārayho. Yvāyaṁ puggalo ohitasoto dhammaṁ suṇāti, evaṁ so tenaṅgena pāsaṁso.謂數往見比丘人復有二種,有禮敬比丘、有不禮敬比丘;若禮敬比丘者勝,不禮敬比丘者為不如也。「比丘!復有二人。云何為二?彼一人至比丘所問訊時宜;彼第二人不至比丘所問訊時宜。彼人至寺者,最尊第一,出彼人上。數詣道場有兩輩:一人愛敬沙門,一人不愛敬沙門。愛敬者可稱譽,不愛敬者無稱譽。往僧坊者復有二種:一者禮拜,二不禮拜。菩薩當知禮拜者善,不禮拜者不名為善。
42
Dve puggalā ohitasotā dhammaṁ suṇanti— eko sutvā dhammaṁ dhāreti, eko sutvā dhammaṁ na dhāreti. Yvāyaṁ puggalo sutvā na dhammaṁ dhāreti, evaṁ so tenaṅgena gārayho. Yvāyaṁ puggalo sutvā dhammaṁ dhāreti, evaṁ so tenaṅgena pāsaṁso.謂禮敬比丘人復有二種,有問經、有不問經;若問經者勝,不問經者為不如也。「比丘!復有二人。云何為二?彼一人至比丘所,至心聽法;彼第二人不至比丘所,不至心聽法。彼至心聽法者,於彼人最為第一。愛敬有兩輩:一人親習沙門,一人不親習沙門。親習者可稱譽,不親習者無稱譽。其禮拜者復有二種:一者聽法,二者不聽法。菩薩當知聽法者善,不聽法者不名為善。
43
Dve puggalā sutvā dhammaṁ dhārenti— eko dhātānaṁ dhammānaṁ atthaṁ upaparikkhati, eko dhātānaṁ dhammānaṁ atthaṁ na upaparikkhati. Yvāyaṁ puggalo dhātānaṁ dhammānaṁ atthaṁ na upaparikkhati, evaṁ so tenaṅgena gārayho. Yvāyaṁ puggalo dhātānaṁ dhammānaṁ atthaṁ upaparikkhati, evaṁ so tenaṅgena pāsaṁso.謂問經人復有二種,有一心聽經、有不一心聽經;若一心聽經者勝,不一心聽經者為不如也。「比丘!復有二人。云何為二?彼有一人能觀察法,受持諷誦;彼第二人,不能受持諷誦。彼人受持諷誦者,於此人上最為第一。親習有兩輩:一人好問經法,一人不好問經法。好問者可稱譽,不好問者無稱譽。其聽法者復有二種:一至心聽,二不至心。菩薩當知至心聽者是則名善,不至心者不名為善。
44
Dve puggalā dhātānaṁ dhammānaṁ atthaṁ upaparikkhanti— eko atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, eko atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno. Yvāyaṁ puggalo atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno, evaṁ so tenaṅgena gārayho. Yvāyaṁ puggalo atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, evaṁ so tenaṅgena pāsaṁso.謂一心聽經人復有二種,有聞持法、有聞不持法;若聞持法者勝,聞不持法者為不如也。「比丘!復有二人。云何為二?彼有一人,聞法解其義;彼第二人,聞法不解其義。彼人聞法解義者,於此人最尊第一。好問有兩輩:一人側耳聽,一人不側耳聽。側耳聽者可稱譽,不側耳聽者無稱譽。至心聽法復有二種:一者思義,二不思義。菩薩當知思義者善,不思義者不名為善。
45
Dve puggalā atthamaññāya dhammamaññāya dhammānudhammappaṭipannā— eko attahitāya paṭipanno no parahitāya, eko attahitāya ca paṭipanno parahitāya ca. Yvāyaṁ puggalo attahitāya paṭipanno no parahitāya, evaṁ so tenaṅgena gārayho. Yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca, evaṁ so tenaṅgena pāsaṁso.謂聞持法人復有二種,有聞法觀義、有聞法不觀義;若聞法觀義者勝,聞法不觀義者為不如也。「比丘!復有二人。云何為二?彼有一人聞法,法成就;彼第二人不聞法,法不成就。彼人法法成就者,於此人第一。側耳聽有兩輩:一人聞法受持,一人聞法不受持。聞法受持者可稱譽,不受持者無稱譽。其思義者復有二種:一如說行,二不如說行。如說行者是則為善,不如說行不名為善。
46
謂聞法觀義人復有二種,有知法、知義、向法次法、隨順於法、如法行之;有不知法、不知義、不向法次法、不隨順法、不如法行。若知法、知義、向法次法、隨順於法、如法行者勝;不知法、不知義、不向法次法、不隨順法、不如法行者為不如也。「比丘!復有二人。云何為二?彼一人聞法能堪忍修行,分別護持正法;第二人不能堪忍修行其法。彼能修行法者,於此諸人最尊第一。受持有兩輩:一人聞而思義,一人聞不思義。聞而思義者可稱譽,聞而不思義者無稱譽。如說行者復有二種:一求聲聞,不能利安饒益一切苦惱眾生;二者迴向無上大乘,利益多人令得安樂。
47
謂知法、知義、向法次法、隨順於法、如法行人復有二種,有自饒益,亦饒益他,饒益多人,愍傷世間,為天、為人求義及饒益,求安隱快樂;有不自饒益,亦不饒益他,不饒益多人,不愍傷世間,不為天、不為人求義及饒益,求安隱快樂。聞法思義有兩輩:一人如經義解,受法如法立,一人不如經義解,不受法不如法立。如經義解者可稱譽,不如經義解者無稱譽。
48
如經義解有兩輩:一人但自安己,不安他人、不多安人、不哀世間、不利天下,一人自能安己,亦安他人多安天下,愍傷世間利寧天人。諸比丘當別知,其自安己、能安他人、多安天下、愍傷世間利寧天下者,
49
Evaṁ kho, bhikkhave, bhikkhuno dvayena puggalā viditā honti.若自饒益,亦饒益他,饒益多人,愍傷世間,為天、為人求義及饒益,求安隱快樂者,此人於彼人中為極第一,為大、為上、為最、為勝、為尊、為妙。是人為最上最長最尊極尊。
50
Parable of GheeParable of GheeParable of GheeParable
51
譬如因牛有乳,因乳有酪,因酪有生酥,因生酥有熟酥,因熟酥有酥精,酥精者,於彼中為極第一,為大、為上、為最、為勝、為尊、為妙,如是若人自饒益,亦饒益他,饒益多人,愍傷世間,為天、為人求義及饒益,求安隱快樂。此二人如上所說,如上分別,如上施設,此為第一,為大,為上、為最、為勝、為尊、為妙,是謂比丘知人勝如。」猶如牛有酪,由酪有酥,由酥有醍醐,最為第一,無能及者。此亦如是,若有人能修行者,此人最為第一,無能及者,是謂比丘觀察人根。若有人不了此者,則非比丘也。以其比丘聞法分別其義者,此為最上。如是比丘觀察人根。若有比丘成就七法者,於現法中快樂無為,意欲斷漏亦無有疑。是故,比丘!當求方便,成此七法。如是,比丘!當作是學。」譬如牛乳成酪,酪為酥,酥為醍醐,醍醐最上。如是人者,為人中之人,乃為上行、尊行、極尊之行,為最勝為上願無上也。諸比丘!能見兩人,為智為高,能分別此人善、此人勝,是為知人。」菩薩應知能利多人得安樂者,最上最善。善男子!如諸寶中,如意寶珠最為勝妙,如諸味中甘露最上,如是菩薩於人天中最勝最上,不可譬喻。
52
ConclusionConclusionConclusion
53
Evaṁ, bhikkhave, bhikkhu puggalaparoparaññū hoti. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo …pe… anuttaraṁ puññakkhettaṁ lokassā”ti.善男子!是名菩薩摩訶薩住於大乘大涅槃經,住七善法。菩薩住是七善法已,得具梵行。
54
佛說如是。彼諸比丘聞佛所說,歡喜奉行。爾時,諸比丘聞佛所說,歡喜奉行。佛說是已,皆歡喜受。
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100