ABCDEFGHIJKLMNOPQRSTUVWXYZ
1
केन्द्रीयविद्यालयसंगठनम् [KENDRIYA VIDYALAYA SANGATHAN]
2
पाठ्यक्रमविभाजनम् - SPLIT UP SYLLABUS [2022 - 2023]
3
कक्षा - षष्ठी [CLASS - VI ] विषय: - संस्कृतम् [SUBJECT - SANSKRIT ]
4
5
क्र.स. रुचिरा
प्रथमो भाग:
व्याकरणांश:परीक्षाPT 1PT2PT3सत्रांत परीक्षा(SEE)कुल
6
मास:
अप्रैल
मई जून जुलाई अगस्त सितम्बर अक्तूबर नवम्बर दिसम्बर जनवरी फरवरी मार्च
7
कार्यदिवसा: 2361125232414241617230206
8
कालांशा:11351211116127811097
9
1प्रथम: पाठ:
शब्दपरिचय: - I
अकारान्तपुल्लिङ्गशब्दानां त्रिषु वचनेषु प्रयोग: । एष:-एतौ-एते, स:-तौ-ते एतेषां सर्वनामपदानां प्रयोग: । लट्-लकार-प्रथमपुरुष-धातुरूपाणां प्रयोग: । वर्णविश्लेषणं वर्णसंयोजनं च । चित्रं दृष्ट्वा - वस्तूनां नामलेखनम् / प्रश्नानाम् उत्तरलेखनं च ।6प्रथम आवधिक परीक्षा ( 1 अगस्त से 15 अगस्त) अर्धवार्षिक परीक्षा (16 अक्टूबर से 30 अक्टूबर)द्वितीय आवधिक परीक्षा ( 15 जनवरी से 31 जनवरी)सत्रांत परीक्षा (मार्च)6
10
2द्वितीय: पाठ:
शब्दपरिचय: - II
आकारान्तस्त्रीलिङ्गशब्दानां त्रिषु वचनेषु प्रयोग: । एषा-एते-एता:, सा-ते-ता: एतेषां सर्वनामपदानां प्रयोग: । लट्-लकार-प्रथमपुरुष-धातुरूपाणां प्रयोग: । वर्णविश्लेषणं वर्णसंयोजनं च । चित्रं दृष्ट्वा - वस्तूनां नामलेखनम् / प्रश्नानाम् उत्तरलेखनं च । सरलसंस्कृतसम्भाषणम् 55
11
3तृतीय: पाठ:
शब्दपरिचय: - III
अकारान्तनपुंसकलिङ्गशब्दानां त्रिषु वचनेषु प्रयोग: । एतत्-एते-एतानि, तत्-ते-तानि एतेषां सर्वनामपदानां प्रयोग: । लट्-लकार-प्रथमपुरुष-धातुरूपाणां प्रयोग: । वचनपरिवर्तनम् । वर्णविश्लेषणं वर्णसंयोजनं च । सरलसंस्कृतसम्भाषणम् । चित्रं दृष्ट्वा - वस्तूनां नामलेखनम् प्रश्नानाम् उत्तरलेखनं च । 347
12
4चतुर्थ: पाठ:
विद्यालय:
अस्मद्-युष्मद् शब्दपरिचय: वाक्येषु प्रयोग: च (केवलं प्रथमा-द्वितीया-षष्ठी-विभक्तिषु) । वचनपरिवर्तनम् । लट्-लकार-मध्यम-उत्तमपुरुषयो: धातुरूपाणां प्रयोग: । अन्योन्यं सरलसंस्कृते सम्भाषणम् । 156
13
5पञ्चम: पाठ:
वृक्षा:
द्वितीयाविभक्तिप्रयोग: (अकारान्तपुल्लिङ्ग-आकारान्तस्त्रीलिङ्ग-अकारान्तनपुंसकलिङ्गशब्दानाम्) । सप्तविभक्तीनां परिचय: । अकारान्तपुल्लिङ्ग-नपुंसकलिङ्गशब्दानां सप्तविभक्तिरूपाणां परिचय:। सरलसंस्कृतसम्भाषणम् । 5प्रथम आवधिक परीक्षा ( 1 अगस्त से 15 अगस्त) अर्धवार्षिक परीक्षा (16 अक्टूबर से 30 अक्टूबर)द्वितीय आवधिक परीक्षा ( 15 जनवरी से 31 जनवरी)सत्रांत परीक्षा (मार्च)5
14
6प्रथमसामयिकावधिपरीक्षायै पुनरावृत्ति:22
15
7षष्ठ: पाठ:
समुद्रतट:
तृतीया-चतुर्थीविभक्तिप्रयोग: । सह शब्दयोगे तृतीया, नम:-शब्दयोगे चतुर्थी च (उपपदविभक्तिज्ञानम् )। सरलसंस्कृतसम्भाषणम् ।66
16
8अपठितम् अनुच्छेदं पठित्वा तदध: प्रदत्तानां प्रश्नानाम् उत्तरलेखनाय अभ्यास: (केवलम् एकपदेन पूर्णवाक्येन च उत्तरलेखनम् )। अनुच्छेद: सरलसंस्कृते भवेत् । 22
17
9सप्तम: पाठ:
बकस्य प्रतीकार:
पञ्चमीविभक्तिप्रयोग: । अव्ययप्रयोग: । विलोमपद-तत्समपदचयनम् । सरलसंस्कृतसम्भाषणम् ।347
18
10रचनात्मकं कार्यम् - कथापूरणम् (अभ्यासाधारितम् )33
19
11अर्धवार्षिकपरीक्षायै पुनरावृत्ति: ।44
20
12अष्टम: पाठ:
सूक्तिस्तबक:
समानार्थकपद-पर्यायपदचयनम् । सरलसंस्कृतसम्भाषणम् ।
षष्ठीविभक्तिप्रयोग: । षष्ठीविभक्तिमुपयुज्य वाक्यनिमाणम् । सरलसंस्कृते सम्भाषणम् ।
प्रथम आवधिक परीक्षा ( 1 अगस्त से 15 अगस्त)6 अर्धवार्षिक परीक्षा (16 अक्टूबर से 30 अक्टूबर)द्वितीय आवधिक परीक्षा ( 15 जनवरी से 31 जनवरी)सत्रांत परीक्षा (मार्च)6
21
13नवम: पाठ:
क्रीडास्पर्धा
अस्मद्-युष्मद् शब्दरूपाणि (प्रथमा-द्वितीया-षष्ठी)। लृट्-लकारस्य प्रयोग: । वाक्यनिर्माणम् । वचनपरिवर्तनम् । छात्राणाम् अन्योन्यं सरलसंस्कृते सम्भाषणम् ।66
22
14दशम: पाठ:
कृषिका: कर्मवीरा:
पर्याय-विलोमपदज्ञानम् । सरलसंस्कृतसम्भाषणम् ।66
23
15एकादशः पाठ:
दशम: त्वम् असि
संख्यावाचिपदानि, एकत: पञ्चपर्यन्तं त्रिषु लिङ्गेषु रूपाणि । क्त्वा-प्रत्ययान्तरूपाणि (न तु विस्तृतं व्याकरणाधिष्ठितं पाठनम् आवश्यकम् )। सरलसंस्कृतसम्भाषणम् । 55
24
16द्वितीयसामयिकावधिपरीक्षायै पुनरावृत्ति:22
25
17द्वादश: पाठ:
विमानयानं रचयाम
सम्बोधनप्रथमाया: प्रयोग: । उकारान्तपुल्लिङ्गशब्दरूपाणि । तृतीयाविभक्ते: पुनराभ्यास: । विलोम-पर्यायपदज्ञानम् । सरलसंस्कृतसम्भाषणम् ।44
26
18त्रयोदश: पाठ:
अहह आ: च
लकारपरिवर्तनाभ्यास: । समानार्थक-विलोमपदानां ज्ञानम् । अव्ययप्रयोग: । घटनाक्रमानुसारं लेखनम् । लघुवाक्यनिर्माणम् । सरलसंस्कृतसम्भाषणम् ।44
27
19सत्रान्त/वार्षिकपरीक्षायै पुनरावृत्ति: ।1111
28
1135121111612781197
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100