ABCDEFGHIJKLMNOPQRSTUVWXYZ
1
pANiniiyavyAkaraNam-Jan-2022-Session08
2
https://worldsanskrit.net/wiki/08---vargasya-dhvanimudraNAni-karapatrANi-ca/08---pANiniiyavyAkaraNam-Jan-2022-Session08
3
4
औपदेशिक धातुः
निरनुबन्धधातु
धातुःगणःपदम्लट्लिट्सन्
5
1. सत्वम्
6
षहँ मर्षणेषह्सह्सहतेसहेतेसेहेसेहातेसिसहिषते
सिसहिषेते
7
षेवृँ सेवनेषेव्सेव्सेवतेसेवेतेसिषेवेसिषेवातेसिसेविषते
सिसेविषेते
सिषेविषु
8
षिधँ गत्याम्षिध्सिध्सेधतिसेधतःसिषेधसिषिधतुः
सिसिधिषति , सिसेधिषति
सिषेधिषु
9
षिधूँ शास्त्रे (शासने) माङ्गल्ये च
षिध्सिध्सेधतिसेधतःसेधतिसेधतःसिषित्सति
सिषित्सतः
10
षो अन्तकर्मणिषोसोस्यतिस्यतःससौससतुःसिषासतिसिषासतःसिषासु
11
षचँ सेचने सेवने चषच्सच्सचतेसचेते
12
ष्वदँ आस्वादनेष्वद्स्वद्स्वदते
स्वदेते
सिस्वदिषते
13
ष्मिङ् ईषद्धसनेष्मिस्मिस्मयते
स्मयेते
सिष्मियेसिष्मियातेसिस्मयिषते
सिस्मयिषेते
14
षर्जँ अर्जनेषर्ज्सर्ज्सर्जति
15
ष्विदाँ गात्रप्रक्षरणेष्विद्स्विद्दिवादिः
परस्मैपदी
स्विद्यति
स्विद्यतः
सिष्वेदसिष्विदतुःसिष्वित्सति
सिष्वित्सतः
16
ञिष्विदाँ स्नेहनमोचनयोःष्विद्स्विद्भ्वादिः
आत्मनेपदी
स्वेदते
स्वेदेते
17
ञिष्विदाँ अव्यक्ते शब्देष्विद्स्विद्भ्वादिः
परस्मैपदी
स्वेदति
स्वेदतः
18
षिधुँ संराद्धौषिध्सिध्सिध्यति
सिध्यतः
सिषेधसिषिधतुःसिषिप्सति
सिषिप्सतः
19
ष्टुचँ प्रसादेष्टुच्स्तुच्स्तोचते
स्तोचेते
तुष्टुचेतुष्टुचातेतुस्तोचिषते
20
ष्ठा गतिनिवृत्तौष्ठास्थातिष्ठति
तिष्ठतः
तस्थौतस्थतुःतिष्ठासति
तिष्ठासतः
21
ष्णा शौचेष्णास्नास्नातिस्नातःसिष्णासति
सिष्णासतः
22
षदॢँ विशरणगत्यवसादनेषुषद्सद्सीदतिसीदतःसिषत्सतिसिषत्सतः
23
अपवादः
24
सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः ।
25
ष्ठिवुँ निरसनेष्ठिव्ष्ठिव्ष्ठीवति
ष्ठीवतः
26
ष्वष्कँ गतौष्वष्क्ष्वष्क्ष्वष्कते
ष्वष्केते
27
षण्मुखाय
28
निमित्तापाये नैमित्तिकस्याप्यपायः
29
1ष्टगेँ (संवरणे)ष्टग्स्तग्स्तगतिस्तगतः
30
2ष्ठा गतिनिवृत्तौष्ठास्थाष् थाष् ठातिष्ठति
तिष्ठतः
31
3ष्णा (शौचे)ष्णास्नास्नाति
32
33
स्मृ आध्यानेस्मृभ्वादिः
परस्मैपदी
स्मरतिस्मरतःसस्मारसस्मरतुःसुस्मूर्षते
सुस्मूर्षेते
34
सृजँ विसर्गेसृज्दिवादिः
आत्मनेपदी
सृज्यते
सृज्येते
सिसृक्षु
35
सृजँ विसर्गेसृज्तुदादिः
परस्मैपदी
सृजतिसृजतःससर्जससृजतुःसिसृक्षति
सिसृक्षतः
36
स्पृशँ संस्पर्शनेस्पृश्तुदादिः
परस्मैपदी
स्पृशति
स्पृशतः
37
38
स्वर्दँ आस्वादनेस्वर्द्स्वर्दते
स्वर्देते
सस्वर्देसस्वर्दातेसिस्वर्दिषते
सिस्वर्दिषेते
39
स्मीलँ निमेषणेस्मील्स्मीलति
स्मीलतः
सिस्मीलसिस्मीलतुःसिस्मीलिषति
सिस्मीलिषतः
40
सेकृँ गतौसेक्सेकतेसेकेतेसिसेकेसिसेकातेसिसेकिषते
सिसेकिषेते
सिसेकिषु
41
स्कुञ्स्कुस्कुनाति
चुस्कूषु
42
स्पर्ध् सङ्घर्षेस्पर्ध्स्पर्धते
स्पर्धेते
पस्पर्धेपस्पर्धातेपिस्पर्द्धिषते
पिस्पर्द्धिषेते
पस्पर्धिषु
43
स्पदिँ किञ्चिच्चलनेस्पन्द्स्पन्दते
स्पन्देते
पस्पन्देपस्पन्दातेपिस्पन्दिषते
पिस्पन्दिषेते
44
45
धात्वादेः षः सः6.1.64
46
आदेशप्रत्यययोः8.3.59
47
षोडशषण्मुख
48
कषतिलषति
49
50
पठिष्यतिरामेरामयोःरामेषुहरौहर्योःहरिषुशम्भौशम्भ्वोः
शम्भुषु
पितरिपित्रोःपितृषुग्लाविग्लावोःग्लौषु
सर्वस्मिन्
सर्वयोःसर्वेषु
51
गमिष्यति
52
लेखिष्यतिरमायाम्रमयोःरमासु
सर्वस्याम्
सर्वयोः
सर्वासु
मत्याम्/मतौ
मत्योःमतिषु
गौर्याम्/ गौर्य्याम्
गौर्योः/गौर्य्योः
गौरीषु
53
पास्यति
54
दास्यतिलिहिलिहोः
लिट्त्सु / लिट्सु
दुहिदुहोःधुक्षुचतुर्षुवाचिवाचोःवाक्षु
55
56
स्तगति
स्तिघ्नुते
स्थलतितिष्ठतिस्नाति
57
स्तग्स्तिघ्स्थल्स्थास्ना
58
षोपदेशःष् तग्ष् तिघ्ष् थल्ष् थाष् ना
59
स् था
60
ष्टुत्वम् (ष्टुना ष्टुः)ष्टग्ष् टिघ्ष् ठल्ष् ठाष् णा
णत्वम् (रषाभ्यां नो णः समानपदे)
61
ष्टगेँ (संवरणे)
ष्टिघँ आस्कन्दने
ष्ठलँ स्थाने
ष्ठा गतिनिवृत्तौ
ष्णा (शौचे)
62
ष्टग्ष्टिघ्ष्ठल्
63
धात्वादेः षः सःस् टग्स् टिघ्स् ठल्स् ठास् णा
64
निमित्तापाये नैमित्तिकस्याप्यपायः
स् तग्स् तिघ्स् थल्स् थास् ना
65
स्तग्स्तिघ्स्थल्स्थास्ना
66
67
2. नत्वम्
68
णो नः6.1.65
69
उपसर्गादसमासेऽपि णोपदेशस्य
8.4.14ल्यप्
70
1णीञ् प्रापणेणीनीभ्वादिःनयतिनयतःप्रणयतिप्रणीयपरिणयति
परिणयनम्
71
2णु स्तुतौणुनुअदादिःनौतिनुतःप्रणुत्य
72
3णशँ अदर्शनेणश्नश्दिवादिःनश्यतिनश्यतःप्रणश्य
73
4णुदँ प्रेरणेणुद्नुद्तुदादिःनुदतिनुदतःप्रणुद्य
74
5णभँ हिंसायाम्णभ्नभ्
क्र्यादिः
नभ्नाति
नभ्नीतः
प्रणभ्य
75
6णमँ (प्रह्वत्वे शब्दे च)णम्नम्भ्वादिःनमतिप्रणमतिप्रणम्य
प्रणमनम्
76
7णदँ अव्यक्ते शब्देणद्नद्नदतिनदतःप्रणद्य
77
नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनॄवर्जम्
78
1नृतीँ गात्रविक्षेपेनृत्दिवादिःनृत्यति
नृत्यतः
प्रनृत्य
79
2टुनदिँ समृद्धौनन्द्नन्दतिनन्दतः
प्रनन्द्य
80
3नर्दँ शब्देनर्द्भ्वादिःनर्दतिनर्दतःप्रनर्दति
प्रनर्द्य
81
4नक्कँ नाशनेनक्क्नक्कयति
नक्कयतः
प्रनक्क्य
82
5नटिँ भाषायाम्नण्ट्नण्टति नण्टतः
83
6
नाथृँ याच्ञोपतापैश्वर्याशीष्षु
नाथ्नाथतिनाथतःप्रनाथ्य
84
7
नाधृँ याच्ञोपतापैश्वर्याशीष्षु
नाध्नाधतेनाधेतेप्रनाध्य
85
8नॄ नयेनॄनरतिनरतःप्रनीर्य
86
नृणातिनृणीतःप्रनीर्य
87
88
3. नुमागमः
89
इदितो नुम् धातोः7.1.58
90
इदितः धातोः नुम्
91
इत् इत् --- इद् इत् ---- इदित्
92
इकारः इत्संज्ञकः यस्य सः -- धातुः
93
नुमागमःपरसवर्णःलट्क्त्वाक्तवतुँक्त
94
अकिँ (लक्षणे)अक्अन्क्अङ्क्अङ्कते
अङ्केते
95
काचिँ दीप्तिबन्धनयोःकाच्कान्च्काञ्च्काञ्चते
काञ्चेते
96
वाछिँ इच्छायाम्वाछ्वान्छ्वाञ्छ्वाञ्छति
वाञ्छतः
97
भजिँ (भाषायाम्)भज्भन्ज्भञ्ज्भञ्जतिभञ्जतः
98
कुठिँ (प्रतिघाते)कुठ्कुन्ठ्कुण्ठ्कुण्ठति
कुण्ठतः
99
मडिँ भूषायाम्मड्मन्ड्मण्ड्मण्डतिमण्डतः
100
चितिँ (स्मृत्याम्)चित्चिन्त्चिन्त्चिन्तयति
चिन्तयतः