चेत् – नो चेत्
chet – no chet
सम्यक् खादति
samyak khAdati
बलं भवति
balam bhavati
सम्यक् न खादति
samyak na khAdati
दौर्बल्यं भवति
daurbalyam bhavati
सम्यक् खादति चेत् बलं भवति नोचेत् दौर्बल्यं भवति ।
samyak khAdati chEt balam bhavati nOchEt daurbalyam bhavati ।
चेत्
chet
नोचेत्
nochEt
जलम् आवश्यकम् वा?
bhavatI jalam pibati va?
आम | शीतल जलम् अस्ति चेत् पिबामि ।
Aam shItala jalam asti chet pibAmi ।
चेत्
chEt
भोजनम् आवश्यकम् वा?
bhOjanam Avashyakam va?
भोजने मधुरं अस्ति चेत् खादामि ।
bhOjanE madhuram asti chet khAdAmi ।
चेत्
chEt
अध्य वर्गः अस्ति वा?
adhya vargaH asti va?
अध्यापिका आगच्छति चेत् वर्गः भवति ।
adhyApikA Agachchati chEt vargaH bhavati ।
चेत्
chEt
जलम् अस्ति चेत् मीनः जीवति ।
jalam asti chet mInaH jIvati ।
चेत्
chEt
जलम् अस्ति । मीनः जीवति ।
jalam asti । mInaH jIvati ।
मशी अस्ति चेत् लेखनम् भवति ।
mashI asti chEt lEkhanam bhavati ।
चेत्
chEt
मशी अस्ति । लेखनम् भवति ।
mashI asti । lEkhanam bhavati ।
विध्युत्कोशः अस्ति चेत् करदीपः ज्वलति ।
vidhyutkOshaH asti chEt karadIpaH jwalati ।
चेत्
chEt
विध्युत्कोशः अस्ति । करदीपः ज्वलति ।
vidyutkOshaH asti । karadIpaH jwalati ।
अभ्यासः abhyAsaH
चेत्
chet
कार्यम् अस्ति |
सूर्यः उदिति |
आलस्यम् अस्ति |
श्वासं करोति |
प्रयत्नं करोति |
वृष्टिः अस्ति |
उपनेत्रम् अस्ति |
पुत्रस्य जन्मदिनम् अस्ति |
विरामः अस्ति |
कार्यालयम् गच्छामि |
प्रकाशः भवति |
कार्यसिद्धि न भवति |
मनुष्यः जीवति |
ईश्वरः साहाय्यम् करोति |
बालिका छत्रं नयति |
वृद्धः पुस्तकं पठति |
अम्बा मधुरं पचति |
बालकाः क्रीडन्ति |
चेत्
chEt
नोचेत्
nOchEt
तैलं अस्ति चेत् दीपः ज्वलति, नोचेत् न ज्वलति ।
tailam asti chEt dIpaH jwalati, nOchEt na jwalati ।
तैलं अस्ति । दीपः ज्वलति
tailam asti । dIpaH jwalati ।
नोचेत्
nOchEt
जन्मदिनम् अस्ति चेत् नूतन चोलं धारयामि, नोचेत् न ।
janmadinam asti chEt nUtana chOlam dhArayAmi, nOchEt na ।
जन्मदिनम् अस्ति । नूतन चोलं धारयामि । janmadinam asti । nUtana chOlam dhArayAmi ।
नोचेत्
nOchEt
अध्यापिका पृच्छति चेत् छात्राः उत्तरं ददति, नोचेत् मौनं भवन्ति ।
adhyApikA pruchchati chEt chAtrAH uttaram dadati, nOchEt maunam bhavanti ।
अध्यापिका पृच्छति । छात्राः उत्तरं ददति ।
adhyApikA pruchchati । chAtrAH uttaram dadati ।
नोचेत्
nOchEt
पुष्पं सुगन्धः अस्ति चेत् आकर्षकं भवति, नोचेत् न भवति ।
pushpam sugandhaH asti chEt Akarshakam bhavati, nOchEt na bhavati ।
पुष्पं सुगन्धः अस्ति । आकर्षकं भवति ।
pushpam sugandaH asti । Akarshakam bhavati ।
नोचेत्
nOchEt
ग्रामे उत्सवः अस्ति चेत् जनाः बहिः आगच्छन्ति, नोचेत् न ।
grAmE utsavaH asti chEt janAh bahiH Agachchanti, nOchEt na ।
ग्रामे उत्सवः अस्ति । जनाः बहिः आगच्छन्ति ।
grAmE utsavaH asti । janAH bahiH Agachchanti ।
अभ्यासः abhyAsaH
नो चेत्
no chet
ईश्वरकृपा अस्ति चेत् जीवनम् धन्यं भवति |
मनः अस्ति चेत् मार्गः अस्ति |
समाजकार्यम् करोति चेत् आनन्दं प्राप्नोति |
भक्तिः अस्ति चेत् हृदये भावः भवति |
परोपकार्यं करोति चेत् पुण्यं प्राप्नोति |
संस्कृतेन वदति चेत् शीघ्रं भाषाभ्यासः भवति |
नेत्रं अस्ति चेत् दृष्टिः भवति |
तस्य बुभुक्षा अस्ति चेत् शीघ्रं खादति |
परीक्षकालः अस्ति चेत् छात्राः पठन्ति |
व्यर्थं भवति |
नास्ति |
स्वार्थजीवनं भवति |
हृदयं जडं भवति |
न प्राप्नोति |
न भवति |
न भवति |
मन्दं खादति |
न पठन्ति |
नोचेत्
nOchEt
चेत् नोचेत्
chet nOchet
यदि तर्हि
yadi tarhi
सम्यक् खादति चेत् बलं भवति ।
samyak khAdati chEt balam bhavati ।
यदि सम्यक् खादति तर्हि बलं भवति ।
yadi samyak khAdati tarhi balam bhavati ।
वृष्टि भवति चेत् छत्रम् आनयामि ।
vrushTiH bhavati chEt chatram AnayAmi ।
यदि वृष्टि भवति तर्हि छत्रम् आनयामि ।
yadi vrushTiH bhavati tarhi chatram AnayAmi ।
यदि तैलं अस्ति तर्हि दीपः ज्वलति ।
yadi tailam asti tarhi dIpaH jwalati ।
तैलं अस्ति चेत् दीपः ज्वलति, ।
tailam asti chEt dIpaH jwalati ।
अभ्यासः abhyAsaH
चेत् नोचेत्
chet nOchet
यदि तर्हि
yadi tarhi
अभ्यासः करोति --- संस्कृतं सरलं भवति abyAsaH karoti --- samskRtam saralam bhavati | | |
व्यायामं करोमि --- स्वस्थं भवामि vyAyAmam karomi --- swastham bhavAmi | | |
लोकयानम् समये न आगच्छति --- कार्यालयम् विलम्बेन प्राप्नोमि lokayAnam samaye na Agacchati --- kAryAlayam vilambena prApnomi | | |
सर्वे सत्कार्यं कुर्वन्ति --- देशस्य उन्नतिः भवति sarve satkAryam kurvanti --- deshasya unnatiH bhavati | | |
अम्बा पाकं करोति --- सर्वे खादन्ति ambA pAkam karoti --- sarve khAdanti | | |
चेत् नोचेत्
chet nOchet
यदि तर्हि
yadi tarhi
मौनं उपविशति --- वर्गे निद्रा भवति maunam upavishati --- vargE nidrA bhavati | | |
सम्यक् क्रीडति --- आनन्दः भवति samyak kriidDati --- AnandaH bhavati | | |
सूर्यनमस्कारम् करोति --- रक्तशुद्धिः भवति sUryanamaskAram karoti --- raktashuddhiH bhavati | | |
अन्यस्य साहायम् करोति --- पुण्यं भवति anyasya sAhAyam karoti --- puNyam bhavati | | |
गीतम् श्रुणोमि --- मम उत्साहः भवति giitam shruNomi --- mama utsAhaH bhavati | | |
चेत् नोचेत्
chet nOchet
यदि तर्हि
yadi tarhi
ईश्वरकृपा अस्ति चेत् जीवनम् धन्यं भवति |
मनः अस्ति चेत् मार्गः अस्ति |
समाजकार्यम् करोति चेत् आनन्दं प्राप्नोति |
भक्तिः अस्ति चेत् हृदये भावः भवति |
परोपकार्यं करोति चेत् पुण्यं प्राप्नोति |
संस्कृतेन वदति चेत् शीघ्रं भाषाभ्यासः भवति |
नेत्रं अस्ति चेत् दृष्टिः भवति |
तस्य बुभुक्षा अस्ति चेत् शीघ्रं खादति |
परीक्षकालः अस्ति चेत् छात्राः पठन्ति |
व्यर्थं भवति |
नास्ति |
स्वार्थजीवनं भवति |
हृदयं जडं भवति |
न प्राप्नोति |
न भवति |
न भवति |
मन्दं खादति |
न पठन्ति |
नोचेत्
nOchEt