1 of 26

चेत् – नो चेत्

chet no chet

2 of 26

सम्यक् खादति

samyak khAdati

बलं भवति

balam bhavati

सम्यक् न खादति

samyak na khAdati

दौर्बल्यं भवति

daurbalyam bhavati

3 of 26

सम्यक् खादति चेत् बलं भवति नोचेत् दौर्बल्यं भवति ।

samyak khAdati chEt balam bhavati nOchEt daurbalyam bhavati ।

चेत्

chet

नोचेत्

nochEt

4 of 26

जलम् आवश्यकम् वा?

bhavatI jalam pibati va?

आम | शीतल जलम् अस्ति चेत् पिबामि ।

Aam shItala jalam asti chet pibAmi ।

चेत्

chEt

5 of 26

भोजनम् आवश्यकम् वा?

bhOjanam Avashyakam va?

भोजने मधुरं अस्ति चेत् खादामि ।

bhOjanE madhuram asti chet khAdAmi ।

चेत्

chEt

6 of 26

अध्य वर्गः अस्ति वा?

adhya vargaH asti va?

अध्यापिका आगच्छति चेत् वर्गः भवति ।

adhyApikA Agachchati chEt vargaH bhavati ।

चेत्

chEt

7 of 26

जलम् अस्ति चेत् मीनः जीवति ।

jalam asti chet mInaH jIvati ।

चेत्

chEt

जलम् अस्ति । मीनः जीवति ।

jalam asti । mInaH jIvati ।

8 of 26

मशी अस्ति चेत् लेखनम् भवति ।

mashI asti chEt lEkhanam bhavati ।

चेत्

chEt

मशी अस्ति । लेखनम् भवति ।

mashI asti । lEkhanam bhavati ।

9 of 26

विध्युत्कोशः अस्ति चेत् करदीपः ज्वलति ।

vidhyutkOshaH asti chEt karadIpaH jwalati ।

चेत्

chEt

विध्युत्कोशः अस्ति । करदीपः ज्वलति ।

vidyutkOshaH asti । karadIpaH jwalati ।

10 of 26

अभ्यासः abhyAsaH

चेत्

chet

11 of 26

कार्यम् अस्ति

सूर्यः उदिति

आलस्यम् अस्ति

श्वासं करोति

प्रयत्नं करोति

वृष्टिः अस्ति

उपनेत्रम् अस्ति

पुत्रस्य जन्मदिनम् अस्ति

विरामः अस्ति

कार्यालयम् गच्छामि

प्रकाशः भवति

कार्यसिद्धि न भवति

मनुष्यः जीवति

ईश्वरः साहाय्यम् करोति

बालिका छत्रं नयति

वृद्धः पुस्तकं पठति

अम्बा मधुरं पचति

बालकाः क्रीडन्ति

चेत्

chEt

12 of 26

नोचेत्

nOchEt

तैलं अस्ति चेत् दीपः ज्वलति, नोचेत् न ज्वलति ।

tailam asti chEt dIpaH jwalati, nOchEt na jwalati ।

तैलं अस्तिदीपः ज्वलति

tailam asti । dIpaH jwalati ।

13 of 26

नोचेत्

nOchEt

जन्मदिनम् अस्ति चेत् नूतन चोलं धारयामि, नोचेत् न ।

janmadinam asti chEt nUtana chOlam dhArayAmi, nOchEt na ।

जन्मदिनम् अस्ति । नूतन चोलं धारयामि । janmadinam asti । nUtana chOlam dhArayAmi ।

14 of 26

नोचेत्

nOchEt

अध्यापिका पृच्छति चेत् छात्राः उत्तरं ददति, नोचेत् मौनं भवन्ति ।

adhyApikA pruchchati chEt chAtrAH uttaram dadati, nOchEt maunam bhavanti ।

अध्यापिका पृच्छति । छात्राः उत्तरं ददति ।

adhyApikA pruchchati । chAtrAH uttaram dadati ।

15 of 26

नोचेत्

nOchEt

पुष्पं सुगन्धः अस्ति चेत् आकर्षकं भवति, नोचेत् न भवति ।

pushpam sugandhaH asti chEt Akarshakam bhavati, nOchEt na bhavati ।

पुष्पं सुगन्धः अस्ति । आकर्षकं भवति ।

pushpam sugandaH asti । Akarshakam bhavati ।

16 of 26

नोचेत्

nOchEt

ग्रामे उत्सवः अस्ति चेत् जनाः बहिः आगच्छन्ति, नोचेत् न ।

grAmE utsavaH asti chEt janAh bahiH Agachchanti, nOchEt na ।

ग्रामे उत्सवः अस्ति । जनाः बहिः आगच्छन्ति ।

grAmE utsavaH asti । janAH bahiH Agachchanti ।

17 of 26

अभ्यासः abhyAsaH

नो चेत्

no chet

18 of 26

ईश्वरकृपा अस्ति चेत् जीवनम् धन्यं भवति

मनः अस्ति चेत् मार्गः अस्ति

समाजकार्यम् करोति चेत् आनन्दं प्राप्नोति

भक्तिः अस्ति चेत् हृदये भावः भवति

परोपकार्यं करोति चेत् पुण्यं प्राप्नोति

संस्कृतेन वदति चेत् शीघ्रं भाषाभ्यासः भवति

नेत्रं अस्ति चेत् दृष्टिः भवति

तस्य बुभुक्षा अस्ति चेत् शीघ्रं खादति

परीक्षकालः अस्ति चेत् छात्राः पठन्ति

व्यर्थं भवति

नास्ति

स्वार्थजीवनं भवति

हृदयं जडं भवति

न प्राप्नोति

न भवति

न भवति

मन्दं खादति

न पठन्ति

नोचेत्

nOchEt

19 of 26

चेत् नोचेत्

chet nOchet

यदि तर्हि

yadi tarhi

20 of 26

सम्यक् खादति चेत् बलं भवति ।

samyak khAdati chEt balam bhavati ।

यदि सम्यक् खादति तर्हि बलं भवति ।

yadi samyak khAdati tarhi balam bhavati ।

21 of 26

वृष्टि भवति चेत् छत्रम् आनयामि ।

vrushTiH bhavati chEt chatram AnayAmi ।

यदि वृष्टि भवति तर्हि छत्रम् आनयामि ।

yadi vrushTiH bhavati tarhi chatram AnayAmi ।

22 of 26

यदि तैलं अस्ति तर्हि दीपः ज्वलति ।

yadi tailam asti tarhi dIpaH jwalati ।

तैलं अस्ति चेत् दीपः ज्वलति,

tailam asti chEt dIpaH jwalati ।

23 of 26

अभ्यासः abhyAsaH

चेत् नोचेत्

chet nOchet

यदि तर्हि

yadi tarhi

24 of 26

अभ्यासः करोति --- संस्कृतं सरलं भवति

abyAsaH karoti --- samskRtam saralam bhavati

व्यायामं करोमि --- स्वस्थं भवामि

vyAyAmam karomi --- swastham bhavAmi

लोकयानम् समये न आगच्छति --- कार्यालयम् विलम्बेन प्राप्नोमि

lokayAnam samaye na Agacchati --- kAryAlayam vilambena prApnomi

सर्वे सत्कार्यं कुर्वन्ति --- देशस्य उन्नतिः भवति

sarve satkAryam kurvanti --- deshasya unnatiH bhavati

अम्बा पाकं करोति --- सर्वे खादन्ति

ambA pAkam karoti --- sarve khAdanti

चेत् नोचेत्

chet nOchet

यदि तर्हि

yadi tarhi

25 of 26

मौनं उपविशति --- वर्गे निद्रा भवति

maunam upavishati --- vargE nidrA bhavati

सम्यक् क्रीडति --- आनन्दः भवति

samyak kriidDati --- AnandaH bhavati

सूर्यनमस्कारम् करोति --- रक्तशुद्धिः भवति

sUryanamaskAram karoti --- raktashuddhiH bhavati

अन्यस्य साहायम् करोति --- पुण्यं भवति

anyasya sAhAyam karoti --- puNyam bhavati

गीतम् श्रुणोमि --- मम उत्साहः भवति

giitam shruNomi --- mama utsAhaH bhavati

चेत् नोचेत्

chet nOchet

यदि तर्हि

yadi tarhi

26 of 26

ईश्वरकृपा अस्ति चेत् जीवनम् धन्यं भवति

मनः अस्ति चेत् मार्गः अस्ति

समाजकार्यम् करोति चेत् आनन्दं प्राप्नोति

भक्तिः अस्ति चेत् हृदये भावः भवति

परोपकार्यं करोति चेत् पुण्यं प्राप्नोति

संस्कृतेन वदति चेत् शीघ्रं भाषाभ्यासः भवति

नेत्रं अस्ति चेत् दृष्टिः भवति

तस्य बुभुक्षा अस्ति चेत् शीघ्रं खादति

परीक्षकालः अस्ति चेत् छात्राः पठन्ति

व्यर्थं भवति

नास्ति

स्वार्थजीवनं भवति

हृदयं जडं भवति

न प्राप्नोति

न भवति

न भवति

मन्दं खादति

न पठन्ति

नोचेत्

nOchEt