1 of 4

उच्चित प्रशनवाचक शब्दं वदतु

(कः,का,किम्, के, का:, कानि, कस्य, कस्याः कुत्र, कति, कदा, कुतः, कथम् , किमर्थम् )

ucchita prashNavAchaka shabdham vadatu

(kaH, kA, kim, ke, kAH, kAni, kasya, kasyAH, kutra, kati, kadA, kutaH, katham, kimartham)

गृहपाठः - १ gRhapAThaH - 1

उदाहरणम् udAharaNam

तस्य नाम कृष्णः | tasya nAma kriShnaH |

प्रश्नः

prashNaH

उत्तरम्

uttaram

कस्य नाम कृष्णः ? kasya nAma kriShnaH?

2 of 4

  1. तस्य नाम कृष्णः | tasya nAma kriShnaH | _______ नाम कृष्णः ? _______ nAma kriShnaH?
  2. तस्याः नाम सीता | tasyAH nAma sītA | _______ नाम सीता ? _______ nAma sītA ?
  3. वृद्धः मन्दं चलति | वृद्धः ___चलति? vṛddhaH mandaṃ chalati. vṛddhaḥ ______chalati?
  4. अश्वः ____धावति ? aSvaḥ ____dhAvati ?
  5. भवान् ____ उत्तिष्ठति? अहं पञ्चवादने उत्तिष्ठामि bhavAn____uttiSṭhati? ahaṃ pañchavAdane uttiSṭhAmi
  6. पुरुषः भोजनार्थं भोजनशालां गच्छति । पुरुषः ____भोजनशालां गच्छति? puruShaḥ bhojanArthaṃ bhojanashAlAṃ gacchati । puruṣaḥ
  7. ____bhojanashAlAṃ gacchati?
  8. १० वस्त्राणि सन्ति. 10 vastrANi _______ santi. वस्त्राणि _______ सन्ति? vastrANi _______ santi?
  9. पुस्तकं हस्ततः पतति| पुस्तकं_____ पतति pustakaṃ. hastataH patati. pustakaṃ______ patati ?
  10. बालकाः पठन्ति| _______ पठन्ति? bAlakAḥ paThanti. _______ paThanti?
  11. एतत् फलम् | एतत् _______? etat phalam. etat _______?
  12. _______ नाम उमा ? _______ nAma umA?
  13. ______ पतिः रामः ? _______ patiH rAmaḥ ?
  14. ______ कन्दुकानि सन्ति ? _______ kandukAni santi ?
  15. गङ्गा हिमालयतः प्रवहति| gaṅgA himālayataḥ pravahati| गङ्गा ______ प्रवहति? gaṅgA ______pravahati?
  16. मम नाम रमेशः| mama nāma rameshaH| भवतः नाम _____? bhavataH nama _____?
  17. अहं आनन्दार्थं पठामि | ahaṃ AnandArthaṃ paThAmi. अहं ——— पठामि ? ahaṃ ——— paThAmi ?
  18. भोजनं सम्यक् अस्ति| bhojanaṃ samyak asti. भोजनं ——अस्ति| bhojanaṃ —— asti ?
  19. बालिका नववादने गच्छति | bAlikA navavādane gacchati. बालिका———____गच्छति ?bālikA ____ gacchati ?
  20. विद्यालये 50 छात्राः सन्ति | vidyAlaye 50 chātrāḥ santi. विद्यालये ____छात्राः सन्ति ? vidyAlaye____ chAtrAH santi?
  21. बालकस्य गृहम् ग्रामे अस्ति? bālakasya gṛham ____ asti?

Record your answers by filling the blanks with the appropriate questions.

गृहपाठः - १ gRhapAThaH - 1

3 of 4

किम(कः,का,किम् ), कुत्र, कति, कदा, कुतः, कथम, किमर्थम् इ्ति एते प्रश्नवाचकाः शब्दाः सन्ति । एतेषांशब्दानां प्रथमम अक्षरम् ‘क’ इति अस्ति । अतः एते सप्त प्रश्नवाचकाः शब्दाः, ककाराः इति प्रसिद्धम । अधः सप्त ककारान उपयुज्य एकं दीर्घंवाक्यं रचितम अस्ति । एवं यत्किमपि क्रियापदम् स्वीकृत्य उचितान प्रश्नान् उपयुज्य दीर्घवाक्याणि रचयितुं शक्यते ।

kim(kaH,kA,kim), kutra, kati, kadA, kutaH, katham, kimartham iti ete prashnavAchakAH shabdaH santi. eteShAm sabhdAnAm prathamam aksharam ‘ka’ iti asti. ataH ete sapta prashnavAchakAH shabdAH kakArAH iti prasiddham. adhaH sapta kakArAn upayujya ekom deergam vakyam rachitam asti. Eva yatkimapi kriyapadam .

NOTE

kim(kaH,kA,kim), kutra, kati, kadA, kutaH, katham, kimartham are called sapta kakArAH. These are simple interrogative questions used to build sentences. Start with any kriyApadam and try to make your own sentences by asking the right/appropriate questions. Not all questions will apply to every scenario so you don’t have to try to use all the seven questions in the same sentence. You can also use kasya and kasyAH if you so wish. Please see below example .

गृहपाठः - २ gRhapAThaH - 2

4 of 4

क्रियापदम् - ददाति

kriyApadam - dadAti

“काश्याः राजा शतं वस्त्राणि सवुर्णपेटिकातः मन्दिरे सायङ्काले शनैः शनैः पुण्यार्थं ददाति ।”

kAshyAH rAjA shatam vastrANI suvarNapetikAtaH mandire sAyankAle shanaiiH shanaiiH puNyArtham dadAti

उदाहरणम् udAharaNam

कः ददाति ? kaH dadAti काश्याः राजा ददाति । kAshyAH rAjA dadAti

किं ददाति ? Kim dadAti? वस्त्राणि ददाति । vastrANi dadAti

कति वस्त्राणि ददाति ? Kati vastraNi dadAti? शतंवस्त्राणि ददाति । shatavastrANi dadAti

कुत्र ददाति ? kutra dadAti? मन्दिरे ददाति । mandire dadAti

कदा ददाति ? kadA dadAti? सायङ्काले ददाति । sAyankAle dadAti

कुतः ददाति ? kutaH dadAti? सुवर्ण पेटिकातः ददाति । suvarNapetikA taH dadAti

कथं ददाति ? Katham dadAti? शनैः शनैः ददाति । shanaiiH shanaiiH dadAti

किमर्थं ददाति ? Kimartham dadAti? पपुण्यार्थम् ददाति । puNyArtham dadAti

प्रश्नः

prashNaH

उत्तरम्

uttaram

गृहपाठः - २ gRhapAThaH - 2