उच्चित प्रशनवाचक शब्दं वदतु
(कः,का,किम्, के, का:, कानि, कस्य, कस्याः कुत्र, कति, कदा, कुतः, कथम् , किमर्थम् )
ucchita prashNavAchaka shabdham vadatu
(kaH, kA, kim, ke, kAH, kAni, kasya, kasyAH, kutra, kati, kadA, kutaH, katham, kimartham)
गृहपाठः - १ gRhapAThaH - 1
उदाहरणम् udAharaNam
तस्य नाम कृष्णः | tasya nAma kriShnaH |
प्रश्नः
prashNaH
उत्तरम्
uttaram
कस्य नाम कृष्णः ? kasya nAma kriShnaH?
Record your answers by filling the blanks with the appropriate questions.
गृहपाठः - १ gRhapAThaH - 1
किम(कः,का,किम् ), कुत्र, कति, कदा, कुतः, कथम, किमर्थम् इ्ति एते प्रश्नवाचकाः शब्दाः सन्ति । एतेषांशब्दानां प्रथमम अक्षरम् ‘क’ इति अस्ति । अतः एते सप्त प्रश्नवाचकाः शब्दाः, ककाराः इति प्रसिद्धम । अधः सप्त ककारान उपयुज्य एकं दीर्घंवाक्यं रचितम अस्ति । एवं यत्किमपि क्रियापदम् स्वीकृत्य उचितान प्रश्नान् उपयुज्य दीर्घवाक्याणि रचयितुं शक्यते ।
kim(kaH,kA,kim), kutra, kati, kadA, kutaH, katham, kimartham iti ete prashnavAchakAH shabdaH santi. eteShAm sabhdAnAm prathamam aksharam ‘ka’ iti asti. ataH ete sapta prashnavAchakAH shabdAH kakArAH iti prasiddham. adhaH sapta kakArAn upayujya ekom deergam vakyam rachitam asti. Eva yatkimapi kriyapadam .
NOTE
kim(kaH,kA,kim), kutra, kati, kadA, kutaH, katham, kimartham are called sapta kakArAH. These are simple interrogative questions used to build sentences. Start with any kriyApadam and try to make your own sentences by asking the right/appropriate questions. Not all questions will apply to every scenario so you don’t have to try to use all the seven questions in the same sentence. You can also use kasya and kasyAH if you so wish. Please see below example .
गृहपाठः - २ gRhapAThaH - 2
क्रियापदम् - ददाति
kriyApadam - dadAti
“काश्याः राजा शतं वस्त्राणि सवुर्णपेटिकातः मन्दिरे सायङ्काले शनैः शनैः पुण्यार्थं ददाति ।”
kAshyAH rAjA shatam vastrANI suvarNapetikAtaH mandire sAyankAle shanaiiH shanaiiH puNyArtham dadAti
उदाहरणम् udAharaNam
कः ददाति ? kaH dadAti काश्याः राजा ददाति । kAshyAH rAjA dadAti
किं ददाति ? Kim dadAti? वस्त्राणि ददाति । vastrANi dadAti
कति वस्त्राणि ददाति ? Kati vastraNi dadAti? शतंवस्त्राणि ददाति । shatavastrANi dadAti
कुत्र ददाति ? kutra dadAti? मन्दिरे ददाति । mandire dadAti
कदा ददाति ? kadA dadAti? सायङ्काले ददाति । sAyankAle dadAti
कुतः ददाति ? kutaH dadAti? सुवर्ण पेटिकातः ददाति । suvarNapetikA taH dadAti
कथं ददाति ? Katham dadAti? शनैः शनैः ददाति । shanaiiH shanaiiH dadAti
किमर्थं ददाति ? Kimartham dadAti? पपुण्यार्थम् ददाति । puNyArtham dadAti
प्रश्नः
prashNaH
उत्तरम्
uttaram
गृहपाठः - २ gRhapAThaH - 2