समासाधारितं  प्रश्नपत्रम्  
(19/02/2021 को सम्पन्न हुई कक्षा पर आधारित)
School  Id (अपने विद्यालय की आई.डी. लिखे) *
Name of the School in English (विद्यालय का नाम अंग्रेजी में) *
Name Of the student in English (विद्यार्थी का नाम अंग्रेजी में ) *
Student Id/Roll No. (विद्यार्थी की आई.डी./ अनुक्रमाङ्क) *
Class & Section ( कक्षा एवं विभाग) *
अधोलिखित-वाक्येषु उद्धरणचिह्नान्तर्गत-पदानां  समुचितं समस्तपदं विग्रहवाक्यं वा प्रदत्तविकल्पेभ्यः चिनुत -
प्रश्नः 1. कथं संन्यासिनोऽपि "कठोरभाषणैः" तिरस्करोषि? *
1 point
प्रश्नः 2. यानि 'अनवद्यानि' कर्माणि तानि‌ सेवितव्यानि। *
1 point
Required
प्रश्नः 3. अहं लोकं "युवतिरहितं" कर्तुं  वाञ्छामि। *
1 point
प्रश्नः 4. स: "साक्षेपम्" अवोचत्। *
1 point
प्रश्नः 5. "युधि स्थिर:" स्वपत्नीं हारितवान् । *
1 point
Required
प्रश्नः 6. अहं  ब्रह्मविद्यां "सरसां" विधाय शिशुभ्यः शिक्षणं प्रदास्यामि। *
1 point
प्रश्नः 7. "आयुर्वेदः" उपवेदः विद्यते। *
1 point
Required
प्रश्नः 8. तान् "नरेषु अधमान्" आसुरीषु योनिषु क्षिपामि। *
1 point
Required
प्रश्नः 9. परमात्मा "अनश्नन्" एव अभिचाकशीति। *
1 point
Required
प्रश्नः 10. "वधस्य योजनां" ज्ञात्वा भोजः कथितवान्। *
1 point
Required
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google.