JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
समासाधारितं प्रश्नपत्रम्
(19/02/2021 को सम्पन्न हुई कक्षा पर आधारित)
* Indicates required question
School Id (अपने विद्यालय की आई.डी. लिखे)
*
Your answer
Name of the School in English (विद्यालय का नाम अंग्रेजी में)
*
Your answer
Name Of the student in English (विद्यार्थी का नाम अंग्रेजी में )
*
Your answer
Student Id/Roll No. (विद्यार्थी की आई.डी./ अनुक्रमाङ्क)
*
Your answer
Class & Section ( कक्षा एवं विभाग)
*
XII - A
XII - B
XII - C
XII -D
XII -E
XII - F
XII - G
XII - H
XII - I
XII - J
अधोलिखित-वाक्येषु उद्धरणचिह्नान्तर्गत-पदानां समुचितं समस्तपदं विग्रहवाक्यं वा प्रदत्तविकल्पेभ्यः चिनुत -
Your answer
प्रश्नः 1. कथं संन्यासिनोऽपि "कठोरभाषणैः" तिरस्करोषि?
*
1 point
कठोरैः भाषणैः
कठोरस्य भाषणैः
कठोरं भाषणैः
प्रश्नः 2. यानि 'अनवद्यानि' कर्माणि तानि सेवितव्यानि।
*
1 point
क) न वद्यानि
ख) न अवद्यानि
ग) न वद्यम्
Required
प्रश्नः 3. अहं लोकं "युवतिरहितं" कर्तुं वाञ्छामि।
*
1 point
(क) युवतिभिःरहितम्
(ख) युवतिभ्यः रहितम्
(ग) युवतिं रहितम्
प्रश्नः 4. स: "साक्षेपम्" अवोचत्।
*
1 point
(क) आक्षेपेण समम्
(ख) आक्षेपेण तुल्यम्
(ग) आक्षेपेण सहितम्
प्रश्नः 5. "युधि स्थिर:" स्वपत्नीं हारितवान् ।
*
1 point
(क) युध्ध्थिरः
(ख) युधस्थिरः
(ग) युधिष्ठिरः
Required
प्रश्नः 6. अहं ब्रह्मविद्यां "सरसां" विधाय शिशुभ्यः शिक्षणं प्रदास्यामि।
*
1 point
(क) रससहिताम्
(ख) रसेन सहिताम्
(ग) सर साम्
प्रश्नः 7. "आयुर्वेदः" उपवेदः विद्यते।
*
1 point
(क) आयो: वेदः
(ख) आयुष: वेदः
(ग) आयुषा वेदः
Required
प्रश्नः 8. तान् "नरेषु अधमान्" आसुरीषु योनिषु क्षिपामि।
*
1 point
(क)नराधमान्
(ख)नरधमान्
(ग) नरेषुधमान्
Required
प्रश्नः 9. परमात्मा "अनश्नन्" एव अभिचाकशीति।
*
1 point
(क) अन् अश्नन्
(ख) अन् श्नन्
न अश्नन्
Required
प्रश्नः 10. "वधस्य योजनां" ज्ञात्वा भोजः कथितवान्।
*
1 point
(क) वधस्ययोजनाम्
(ख) वधयोजनाम्
(ग) वधाय योजनाम
Required
Submit
Clear form
Never submit passwords through Google Forms.
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report