JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
2.4.3 Тестовое задание (3-й падеж)
Установите соответствие между формой слова существительного и его падежом, числом и родом. Одной форме слова может соответствовать более одного значения. Будьте внимательны.
Sign in to Google
to save your progress.
Learn more
* Indicates required question
Обозначения столбцов:
१ - एकवचनम् ekavacanam
२ - द्विवचनम् dvivacanam
२+ - बहुवचनम् bahuvacanam
पुं – पुंलिङ्ग: puṃliṅga:
स्त्री – स्त्रीलिङ्ग: strīliṅga:
नपुं – नपुंसकलिङ्गः napuṃsakaliṅgaḥ
Выберите форму слова कृष्ण kṛṣṇa / राधा rādhā / वन vana для числа и рода
*
(multiple choice question - возможен ответ с множественным выбором)
9 points
१
२
२+
पुं
स्त्री
नपुं
वनेन vanena
राधया rādhayā
कृष्णेन kṛṣṇena
राधाभ्याम् rādhābhyām
कृष्णाभ्याम् kṛṣṇābhyām
राधाभि: rādhābhi:
वनैः vanaiḥ
वनाभ्याम् vanābhyām
कृष्णैः kṛṣṇaiḥ
१
२
२+
पुं
स्त्री
नपुं
वनेन vanena
राधया rādhayā
कृष्णेन kṛṣṇena
राधाभ्याम् rādhābhyām
कृष्णाभ्याम् kṛṣṇābhyām
राधाभि: rādhābhi:
वनैः vanaiḥ
वनाभ्याम् vanābhyām
कृष्णैः kṛṣṇaiḥ
Выберите форму слова सः saḥ / सा sā / तत् tat для числа и рода (имейте ввиду, что здесь есть одинаковые формы для разных родов)
*
(multiple choice question - возможен ответ с множественным выбором)
9 points
१
२
२+
पुं
स्त्री
नपुं
तेन tena
तैः taiḥ
ताभिः tābhiḥ
तया tayā
ताभ्याम् tābhyām
१
२
२+
पुं
स्त्री
नपुं
तेन tena
तैः taiḥ
ताभिः tābhiḥ
तया tayā
ताभ्याम् tābhyām
Выберите форму слова मुनि muni / मति mati / वारि vāri для числа и рода
*
(multiple choice question - возможен ответ с множественным выбором)
9 points
१
२
२+
पुं
स्त्री
नपुं
मत्या matyā
मतिभिः matibhiḥ
वारिणा vāriṇā
मुनिना muninā
मतिभ्याम् matibhyām
मुनिभिः munibhiḥ
वारिभ्याम् vāribhyām
मुनिभ्याम् munibhyām
वारिभिः vāribhiḥ
१
२
२+
पुं
स्त्री
नपुं
मत्या matyā
मतिभिः matibhiḥ
वारिणा vāriṇā
मुनिना muninā
मतिभ्याम् matibhyām
मुनिभिः munibhiḥ
वारिभ्याम् vāribhyām
मुनिभ्याम् munibhyām
वारिभिः vāribhiḥ
Выберите форму слова भवान् bhavān / भवती bhavatī для числа и рода
*
(multiple choice question - возможен ответ с множественным выбором)
6 points
१
२
२+
पुं
स्त्री
नपुं
भवतीभ्याम् bhavatībhyām
भवता bhavatā
भवत्या bhavatyā
भवतीभि: bhavatībhiḥ
भवद्भि: bhavadbhiḥ
भवद्भ्याम् bhavadbhyām
१
२
२+
पुं
स्त्री
नपुं
भवतीभ्याम् bhavatībhyām
भवता bhavatā
भवत्या bhavatyā
भवतीभि: bhavatībhiḥ
भवद्भि: bhavadbhiḥ
भवद्भ्याम् bhavadbhyām
Submit
Page 1 of 1
Clear form
This content is neither created nor endorsed by Google. -
Terms of Service
-
Privacy Policy
Does this form look suspicious?
Report
Forms
Help and feedback
Contact form owner
Help Forms improve
Report