विद्यास्थानानि -इति द्वादशपाठाधारितं प्रश्नपत्रम्  
(12/02/2021 को सम्पन्न हुई कक्षा पर आधारित)
School  Id (अपने विद्यालय की आई.डी. लिखे) *
Name of the School in English (विद्यालय का नाम अंग्रेजी में) *
Name Of the student in English (विद्यार्थी का नाम अंग्रेजी में ) *
Student Id/Roll No. (विद्यार्थी की आई.डी./ अनुक्रमाङ्क) *
Class & Section ( कक्षा एवं विभाग) *
अधोलिखितं गद्यांशं पठित्वा तदाधारितान् 1 तः 4 प्रश्नान् उत्तरत -
Captionless Image
प्रश्नः 1. वेदा: कति सन्ति? *
1 point
प्रश्नः 2. शब्दानाम् अन्वाख्यानं किं कथ्यते ? *
1 point
प्रश्नः 3. वेदाङ्गानि कति ? *
1 point
प्रश्नः 4. वर्णानां स्थान-करण-प्रयत्नादिभि: निष्पत्तिनिर्णयिनी का? *
1 point
प्रश्नः 5. 'अनश्नन्' इत्यस्य समस्तपदस्य विग्रह: किम् ? *
1 point
प्रश्नः 6. 'सर्ग: प्रतिसंहार: कल्पो मन्वन्तराणि वंशविधि:' इत्यत्र 'वंशावलि:' इत्यस्य पर्यायपदं किम्? *
1 point
प्रश्नः 7.  'मन्त्राणां विनियोजकं सूत्रं कल्प:' इत्यत्र 'सूत्रम्' इतिपदस्य किं विशेषणम् ? *
1 point
प्रश्नः 8. 'इह हि वाङ्मयम् उभयथा' इत्यत्र 'द्विविधम्'इत्यर्थे किं पदं प्रयुक्तम्  ? *
1 point
प्रश्नः 9. 'अपौरुषेयं श्रुति:' इत्यत्र 'श्रुति:' इत्यस्य कोSर्थ: ? *
1 point
प्रश्नः 10. 'सामवेदास्त्रयी' इत्यस्य सन्धिविच्छेद: क:? *
1 point
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google.