हृदिस्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते। व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्॥१०॥
Sign in to Google to save your progress. Learn more
कीदृशः वायुः वक्त्रं प्रपद्यते? एकपदेन उत्तरत।
1 point
अस्मिन् श्लोके वायुः इत्यस्य पदस्य किं विशेषणम् अस्ति?
1 point
Clear selection
वक्त्रम् इत्यस्य शब्दस्य समानार्थी शब्दः कः?
1 point
Clear selection
अस्मिन् श्लोके शत्रन्तं (शतृप्रत्ययान्तं) पदं किम्?
1 point
Clear selection
Next
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy