JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
पूर्वकालवाचकं चिनुत |
Online Exam
संस्कृतआमोदः। पूर्वकालवाचकं कुरुत |
कक्षा– नवमी, दशमी।
लक्ष्यवेध संस्कृत अकॅडमी,
संदीप पईतवार सर, संपर्क क्र. – 9860222903.
Sign in to Google
to save your progress.
Learn more
* Indicates required question
नाम (नाव)–
*
Your answer
विद्यालयस्य नाम (शाळेचे नाव ‚ जिल्हा आवश्यक)–
*
Your answer
सम्पर्कक्रमांकः ( संपर्क क्रमांक) –
*
Your answer
परीक्षाविभागः
१. परीक्षा एषा छात्रशिक्षकाणां कृते अस्ति।
२. पत्रिकायाम् अस्यां 15 प्रश्नाः सन्ति प्रतिप्रश्नम् एकस्य गुणस्य कृते च।
३. आहत्य 15 गुणाः सन्ति अस्यां पत्रिकायाम्।
४. सर्वे प्रश्नाः अनिवार्याः।
५. उचितं पर्यायं चिनुत|
१. पठ् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
पठीत्वा
पाठयित्वा
पठित्वा
Required
२. चल् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
चलित्वा
चलीत्वा
चल्इत्वा
Required
३. दृश् -पश्य् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
पश्यत्वा
दृष्ट्वा
पश्यित्वा
Required
४. दा - यच्छ् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
दत्वा
दात्वा
दत्त्वा
Required
५. दिश् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
दिषित्वा
दिष्ट्वा
दिशित्वा
Required
६. पूज् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
पूजित्वा
पुजयित्वा
पूजयित्वा
Required
७. शृ धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
श्रुत्वा
श्रूत्वा
शृइत्वा
Required
८. कृ धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
कृइत्वा
करित्वा
कृत्वा
Required
९. धाव् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
धावीत्वा
धावित्वा
धात्वा
Required
१०. आ + गम्- गच्छ् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
आगम्य
आगत्वा
आगमित्य
Required
११. प्रति + शृ धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
प्रतिश्रुत्य
प्रतिश्रुय
प्रत्यश्रुत्य
Required
१२. आ + नी- नय् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
आणिय
आनीत्वा
आनीय
Required
१३. वस् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
उषित्वा
वसित्वा
उशीत्वा
Required
१४. गम् - गच्छ् धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
गत्वा
गच्छित्वा
गमित्वा
Required
१५. अनु+ सृ धातोः पूर्वकालवाचकं किं भवेत्?
*
1 point
अनुश्रुत्य
अनुसृत्य
अनुसृय
Required
तुमच्या सूचना ⁄प्रश्न ⁄ कल्पना कृपया येथे कळवा –
Your answer
या नंतरच्या परीक्षा थेट तुमच्या Whats app वर हव्या असल्यास‚ कृपया पुढील Link वर Click करून आमचा ग्रुप जॉईन करा.
Follow this link to join my WhatsApp group:
https://chat.whatsapp.com/IEzRVGIIUew0V3EYAuEUpF
Submit
Clear form
Never submit passwords through Google Forms.
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report