नैकेनापि समं गता वसुमती -इति सप्तमपाठाधारितं प्रश्नपत्रम् भागः - 2  
(11/12/2020 को सम्पन्न हुई कक्षा पर आधारित)
School  Id (अपने विद्यालय की आई.डी. लिखे) *
Name of the School in English (विद्यालय का नाम अंग्रेजी में) *
Name Of the student in English (विद्यार्थी का नाम अंग्रेजी में ) *
Student Id/Roll No. (विद्यार्थी की आई.डी./ अनुक्रमाङ्क) *
Class & Section ( कक्षा एवं विभाग) *
कथांशं पठित्वा प्रश्नसंख्या 1तः 05पर्यन्तं निर्देशानुसारम् उत्तरत -
प्रश्नः 1. ''सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः'' इत्यत्र 'समुद्र' इत्यर्थे  किं पदं प्रयुक्तम् ? – *
1 分
प्रश्नः 2. "वत्सराजस्य इदं वचनमाकर्ण्य कुपितो राजा प्राह" इत्यत्र 'प्रसन्नः' इत्यस्य किं विपरीतार्थकं पदं प्रयुक्तम् ? *
1 分
प्रश्नः 3. 'पुनः वत्सराजः राजाज्ञा पालनीयैवेति मत्वा तूष्णीं बभूव' इत्यत्र 'तूष्णीम्' इतिपदस्य प्रसङ्गानुसारम् अर्थं चिनुत  – *
1 分
प्रश्नः 04. ''त्वं मम सेवकोऽसि, मया यत्कथ्यते त्वया तद् विधेयम्'' इत्यत्र ''त्वम्''इतिसर्वनामपदं कस्मै प्रयुक्तम्  – *
1 分
प्रश्नः 05. 'शोकसन्तप्तो मुञ्जः' इत्यनयोः पदयोः विशेषणपदं किम् ?   *
1 分
प्रश्नः 06. वह्निप्रवेशकाले कः सभाम् आगतः ? *
1 分
प्रश्नः 07. 'योगिना भोजो जीवितः' इति कथा कुत्र प्रसृता ? *
1 分
प्रश्नः 8. 'अनिच्छन्नपि'  इत्यस्य सन्धिविच्छेदः कः ? - *
1 分
प्रश्नः 09. 'पालनीया' इत्यत्र कः धातुः कश्च प्रत्ययः ? *
1 分
प्रश्नः 10. 'शोकसन्तप्तः' इत्यस्य समासविग्रहः कः - *
1 分
提交
清除表单内容
切勿通过 Google 表单提交密码。
此内容不是由 Google 所创建,Google 不对其作任何担保。