Published using Google Docs
नदीसंज्ञका:
Updated automatically every 5 minutes

॥ श्री: श्रियौ श्रिय: ॥              

नदीसंज्ञका:

Neelesh Bodas | neelesh.bodas@gmail.com|27 Feb 2016


अष्टाध्याय्यां प्रथमाध्यायस्य चतुर्थपादे 1|4|3 इत्यत: 1|4|6 इति यावत् चत्वारि सूत्राणि नदीसंज्ञां विदधति । एतेषां अर्थान् प्रयोगांश्च लेखेऽस्मिन् विस्तारेण पश्याम: ।

नदीसंज्ञाविधायकानि सूत्राणि

1|4|3  यू स्त्र्याख्यौ नदी

1|4|4 नेयङुवङ्स्थानावस्त्री

1|4|5 वाऽऽमि

1|4|6 ङिति ह्रस्वश्च

नदीसंज्ञा - संक्षेप:

नदीसंज्ञाया: प्रयोजनम्

7|3|112 आण्नद्या:

7|1|54 ह्रस्वनद्यापो नुट्

7|3|116 ङेराम्नद्याम्नीभ्य:

7|3|107 अम्बार्थनद्योर्ह्रस्व:

केषाञ्चन नदीसंज्ञकविशेषशब्दानां सुबन्तरूपसिद्धय:

ईकारान्तस्त्रीलिङ्ग: श्रीशब्द:

ईकारान्तस्त्रीलिङ्ग: स्त्रीशब्द:

6|4|79 स्त्रिया:

6|4|80 वाम्शसो:

ऊकारान्तस्त्रीलिङ्ग: भ्रूशब्द:

नदीसंज्ञाविधायकानि सूत्राणि

1|4|3  यू स्त्र्याख्यौ नदी

पदच्छेद: - यू {लुप्तविभक्तिक:} स्त्र्याख्यौ {1.2} नदी {1.1}      

अधिकार: - आकडारादेका संज्ञा

सूत्रार्थ: - दीर्घईकारान्ता: दीर्घ-ऊकारान्ताश्च नित्यस्त्रीलिङ्गवाचिन: शब्दा: नदीसंज्ञका: स्यु: ।

ज्ञातव्यम् -

                                                             

1|4|4 नेयङुवङ्स्थानावस्त्री

पदच्छेद: - न इयङ्-उवङ्-स्थानौ अस्त्री

अनुवृत्ति: - यू नदी

अधिकार: - आकडारादेका संज्ञा

अनुवृत्तिसहितं सूत्रम् - इयङ्-उवङ्स्थानौ {1.2} यू {लुप्तविभक्तिक:} अस्त्री {1.1 } न नदी {1.1}  

सूत्रार्थ: - इयङ्-उवङ्स्थानिन:  ईकारान्ता: ऊकारान्ता: शब्दा: नदीसंज्ञका: न स्यु: , स्त्रीशब्दं वर्जयित्वा ।

ज्ञातव्यम् -

 

1|4|5 वाऽऽमि

पदच्छेद: - वा आमि

अनुवृत्ति: - यू स्त्र्याख्यौ नदी इयङुवङस्थानौ अस्त्री  

अधिकार: - आकडारादेका संज्ञा

अनुवृत्तिसहितं सूत्रम् - इयङ्-उवङ्स्थानौ {1.2} यू {लुप्तविभक्तिक:} स्त्र्याख्यौ {1.2} अस्त्री {1.1} आमि {7.1} वा नदी {1.1}  

सूत्रार्थ: - स्त्रीशब्दं वर्जयित्वा अन्ये इयङ्-उवङ्स्थानिन: दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गशब्दा: आम्-प्रत्यये परे विकल्पेन नदीसंज्ञका: स्यु: ।

ज्ञातव्यम् -

1|4|6 ङिति ह्रस्वश्च

पदच्छेद: - ङिति ह्रस्व: च

अनुवृत्ति: - यू स्त्र्याख्यौ नदी इयङुवङस्थानौ अस्त्री वा

अधिकार: - आकडारादेका संज्ञा

अनुवृत्तिसहितं सूत्रम् - इयङ्-उवङ्स्थानौ यू स्त्र्याख्यौ अस्त्री  ङिति वा नदी । ह्रस्व: यू स्त्र्याख्यौ  ङिति वा नदी ।          

सूत्रार्थ: - स्त्रीशब्दं वर्जयित्वा अन्ये इयङ्-उवङ्स्थानिन: दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गशब्दा: ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञका: स्यु: । ह्रस्व-इकारान्त-उकारान्तनित्यस्त्रीलिङ्गशब्दा: ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञका: स्यु: ।

ज्ञातव्यम् -

नदीसंज्ञा - संक्षेप:

शब्दस्वरुप:

नदीसंज्ञाया: अवकाश:

उदाहरणम्

दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ताश्च नित्यस्त्रीलिङ्गशब्दा: येषां इयङ्-उवङ्-आदेश: न भवति

 नदीसंज्ञा नित्यं भवति ।

गौरी, नदी, कुमारी

स्त्रीशब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ताश्च नित्यस्त्रीलिङ्गशब्दा: , येषां इयङ्-उवङ्-आदेश: भवति

आम्-प्रत्यये परे ङित्-प्रत्यये च परे विकल्पेन नदीसंज्ञा भवति । अन्येषु प्रत्ययेषु परेषु न भवति ।

श्री, धी

स्त्रीशब्द:

नदीसंज्ञा नित्यं भवति ।

स्त्री

ह्रस्व-इकारान्ता: ह्रस्व-उकारान्ताश्च नित्यस्त्रीलिङ्गशब्दा:  

ङित्-प्रत्यये परे  विकल्पेन नदीसंज्ञा भवति । अन्येषु प्रत्ययेषु परेषु न भवति ।

मति, धेनु


नदीसंज्ञाया: प्रयोजनम्

सुबन्तप्रक्रियायां  नदीसंज्ञाया: चतुर्षु सूत्रेषु प्रयोजनं दृश्यते । एतानि सूत्राणि विस्तारेण पश्याम: ।

           

7|3|112 आण्नद्या:  

अनुवृत्ति: - ङिति[2] {7.1}

अधिकार: - अङ्गस्य {6.1} [अङ्गात् {5.1} इति विपरिणम्यते]

अनुवृत्तिसहितं सूत्रम् - नद्या: {5.1} अङ्गात् {5.1} ङिति {7.1} आट्  {1.1}

सूत्रार्थ: - नदीसंज्ञकात् परस्य ङित्-प्रत्ययस्य आट् आगम: भवति ।

उदाहरणम् -

गौरी + ङे  इति स्थिते -

→  गौरी + आट् + ङे [आण्नद्या: इत्यनेन आट्-आगम:]

→  गौरी + ऐ [आटश्च इत्यनेन वृद्धि-एकादेश:]

→  गौर्यै [वृद्धिरेचि]

7|1|54 ह्रस्वनद्यापो नुट्

अनुवृत्ति: - आमि[3] {7.1}

अधिकार: - अङ्गस्य {6.1} [अङ्गात् {5.1} इति विपरिणम्यते]

अनुवृत्तिसहितं सूत्रम् - ह्रस्वनद्याप: {5.1}  अङ्गात् {5.1} आमि {7.1} नुट् {1.1}

सूत्रार्थ: - ह्रस्वन्तात्, नदीसंज्ञकशब्दात्, तथा च आबन्तात् परस्य आम्-प्रत्ययस्य नुट् आगम: भवति ।

उदाहरणम् -

गौरी + आम् इति स्थिते -

→ गौरी + नुट् + आम् [ह्रस्वनद्यापो नुट् इति नुडागम:]

→ गौरी + नाम् [नामि इति अङ्गस्य दीर्घ:]    

→ गौरीणाम् [णत्वम्]

7|3|116 ङेराम्नद्याम्नीभ्य:

अधिकार: - अङ्गस्य {6.1} [अङ्गात् {5.1} इति विपरिणम्यते]    

अनुवृत्तिसहितं सूत्रम्  - नद्याम्नीभ्य: {5.3} अङ्गात् {5.1}  ङे: {7.1} आम् {1.1}

सूत्रार्थ: - नदीसंज्ञकात् परस्य, आबन्तात् परस्य, तथा च "नी" यस्य अन्ते अस्ति एतादृशात् ईकारान्तशब्दात् परस्य सप्तम्यैकवचनस्य ङि-प्रत्ययस्य "आम्" आदेश: भवति ।

उदाहरणम् - 

गौरी + ङि इति स्थिते -

→ गौरी + आम् [ङि-प्रत्ययस्य आम्-आदेश: । स्थानिवद्भावात् आम् प्रत्ययस्य ङित्वम्, विभक्तित्वम् च ।]

→ गौरी + आट् + आम् [ह्रस्वनद्यापो नुट् इत्यनेन नुडागमे प्राप्ते , विप्रतिषेधेन आण्नद्या: इति ङित्-प्रत्यये परे आडागम: ]

→ गौर्याम् [इत्संज्ञालोप:, आटश्च इति वृद्ध्यैकादेश:, यणादेश:]

7|3|107 अम्बार्थनद्योर्ह्रस्व:

अनुवृत्ति: - सम्बुद्धौ[4]

अधिकार: - अङ्गस्य {6.1}

अनुवृत्तिसहितं सूत्रम्  -  अम्बार्थनद्यो: {6.2} अङ्गस्य ह्रस्व: {1.1} सम्बुद्धौ  

सूत्रार्थ: - अम्बा-इत्यस्मिन् अर्थे ये शब्दा: सन्ति तेषां ,  नदीसंज्ञकशब्दानां च सम्बुद्धिप्रत्यये परे अङ्गस्य ह्रस्व: स्यात् ।

उदाहरणम् -  

नदी + सुँ [सम्बोधनैकवचनस्य प्रत्यय:] इति स्थिते -

→ नदि  सुँ [अम्बार्थनद्योर्ह्रस्व:  इति अङ्गस्य ह्रस्वादेश:]

→ नदि   [एङ्ह्रस्वात् सम्बुद्धे: इति ह्रस्वान्तात्  परस्य सम्बुद्धे: सुँ-प्रत्ययस्य लोप:]


केषाञ्चन नदीसंज्ञकविशेषशब्दानां सुबन्तरूपसिद्धय:

ईकारान्तस्त्रीलिङ्ग: श्रीशब्द:

"श्री" शब्द: धातुज: अस्ति, अत: अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन अजादिप्रत्यये परे अस्य इयङ्-आदेश: भवति । अनेन कारणेन अयं शब्द: "इयङस्थानी" अस्तीत्युच्यते । अत:  सामान्यत: तस्य नदीसंज्ञा न भवति । परन्तु आम्-प्रत्यये परे ङित्-प्रत्यये च परे तस्य विकल्पेन नदीसंज्ञा भवति । एतत् मनसि निधाय श्री-शब्दस्य सर्वाणि रूपाणि पश्याम: -

प्रत्यय:

प्रक्रिया

रूपम्

श्री + सुँ

“श्री” अयं शब्द: ङ्यन्त: नास्ति, अत: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँ-प्रत्ययस्य लोप: न भवति । अत: रुत्वे विसर्गे च कृते श्री: इति रूपं सिद्ध्यति ।

श्री:

श्री + औ / श्री + औट्

अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: ।

श्रिय् + औ → श्रियौ ।

श्रियौ

श्री + जस् /

श्री + शस्

अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: ।

श्रिय् + अस् → श्रिय: ।

श्रिय:

श्री + अम्

अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: ।

श्रिय् + अम् → श्रियम् ।

श्रियम्

श्री + टा

अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: ।

श्रिय् + आ → श्रिया ।

श्रिया

श्री + भ्याम्

-

श्रीभ्याम्

श्री + भिस्

रुत्वं विसर्गनिर्माणं च ।

श्रीभि:

श्री + ङे

ङिति ह्रस्वश्च 1|4|6 इत्यनेन इयङ्स्थानीशब्दस्य ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति ।

नदीसंज्ञायां प्राप्तायाम् "श्री + ङे" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्धी-एकादेशे कृते "श्री + ऐ" अस्यामवस्थायाम् अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशं कृत्वा श्रियै इति रूपं सिद्ध्यति ।

नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा श्रिये इति रुपं जायते ।

श्रियै, श्रिये

श्री + भ्यस्

रुत्वं विसर्गनिर्माणं च ।

श्रीभ्य:

श्री + ङसि / श्री +ङस्

ङिति ह्रस्वश्च 1|4|6 इत्यनेन इयङ्स्थानीशब्दस्य ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति ।

नदीसंज्ञायां प्राप्तायाम् "श्री + ङसि/ङस्" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्धी-एकादेशे कृते "श्री + आस्" अस्यामवस्थायाम् अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशं कृत्वा रुत्वे विसर्गनिर्माणे कृते श्रिया: इति रूपं सिद्ध्यति ।

नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा रुत्वे विसर्गनिर्माणे कृते श्रिय: इति रुपं जायते।

श्रिया:,

श्रिय:

श्री + ओस्

अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: । रुत्वे विसर्गनिर्माणे च -      

श्रिय् + ओस्  → श्रियो: ।

श्रियो:

श्री + आम्

वाऽऽमि 1|4|5 इत्यनेन इयङ्स्थानीशब्दस्य आम्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति ।

नदीसंज्ञायां प्राप्तायाम् "श्री + आम्" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन आम्-प्रत्ययस्य नुडागम: भवति । तदनन्तरं "श्री + नाम्" इत्यत्र नामि 6|4|3 इत्यनेन अङ्गस्य दीर्घे कृते अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन  णत्वं कृत्वा श्रीणाम् इति रुपं सिद्ध्यति ।

नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा श्रियाम् इति रुपं जायते ।

श्रीणाम, श्रियाम्

श्री + ङि

ङिति ह्रस्वश्च 1|4|6 इत्यनेन इयङ्स्थानीशब्दस्य ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति ।

नदीसंज्ञायां प्राप्तायाम् "श्री + ङसि/ङस्" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा ङेराम्नद्याम्नीभ्य: 7|3|116 इत्यनेन ङि-प्रत्ययसस्य आम्-आदेश: भवति । तदनन्तरं ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन प्राप्तं नुडागमम् परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "श्री + आम्" अस्यामवस्थायाम् अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशं कृत्वा श्रियाम् इति रूपं सिद्ध्यति ।

नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा श्रियि इति रुपं जायते ।

श्रियाम्, श्रियि

श्री + सुप्

आदेशप्रत्यययो: इत्यनेन सकारस्य षकार: ।

श्रीषु

सम्बोधनम्

सम्बुद्धौ श्रीशब्दस्य नदीसंज्ञा न भवति । अत: अम्बार्थनद्योर्ह्रस्व: इत्यनेन अङ्गस्य ह्रस्व: न प्राप्नोति । अत: सम्बोधनस्य रूपाणि प्रथमावदेव भवन्ति - हे श्री: ,  हे श्रियौ, हे श्रिय: ।


ईकारान्तस्त्रीलिङ्ग: स्त्रीशब्द:

ईकारान्तस्त्रीलिङ्ग: स्त्रीशब्द: स्त्रिया: 6|4|79 इत्यनेन इयङ् आदेशं प्राप्नोति । अयमादेश: वाम्शसो: 6|4|80 इत्यनेन अम्-प्रत्यये परे शस्-प्रत्यये वा परे विकल्पेन भवति ।

6|4|79 स्त्रिया:

अनुवृत्ति: - अचि, इयङ्[5]

अधिकार: - अङ्गस्य

सम्पूर्णं सूत्रम् - अचि {7.1} स्त्रिया: {6.1} अङ्गस्य {6.1} इयङ् {1.1}

सूत्रार्थ: - अजादिप्रत्यये परे स्त्रीशब्दस्य इयङ्-आदेश: स्यात् ।

6|4|80 वाम्शसो:

अनुवृत्ति: - अचि इयङ् स्त्रिया:  

अधिकार: - अङ्गस्य

सम्पूर्णं सूत्रम् - स्त्रिया: {6.1} अङ्गस्य {6.1} इयङ् {1.1} शम्सो: {7.2}  वा  

सूत्रार्थ: - अम्-प्रत्यये परे शस्-प्रत्यये वा परे स्त्रीशब्दस्य विकल्पेन इयङ्-आदेश: स्यात् ।

एतयो: सूत्रयो: अयं शब्द: इयङ्-आदेशं प्राप्नोति, अत: अयम् इयङ्-स्थानी अस्ति । नेयङुवङ्स्थानावस्त्री 1|4|4 इत्यनेन इयङ्स्थानिनि सत्यपि अस्य शब्दस्य नित्यं नदीसंज्ञा भवति । वाऽऽमि 1|4|5 अथवा ङिति ह्रस्वश्च 1|4|6 एतयो: अस्य निषेध: विकल्प: वा न भवति । अत: स्त्री शब्दस्य गौरीशब्दवदेव नित्यं नदीसंज्ञा भवति ।

                                   

एतत् सर्वम्  मनसि निधाय स्त्रीशब्दस्य सर्वाणि रूपाणि पश्याम:  -

प्रत्यय:

प्रक्रिया

रूपम्

स्त्री + सुँ

“स्त्री” अयं शब्द: ङ्यन्त: अस्ति[6], अत: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँ-प्रत्ययस्य लोप: भवति ।

स्त्री

स्त्री + औ / स्त्री + औट्

स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: ।  स्त्रिय् + औ = स्त्रियौ ।

स्त्रियौ

स्त्री + जस्

स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: ।  स्त्रिय् + अस् → स्त्रिय: ।

स्त्रिय:

स्त्री + अम्

वाम्शसो: 6|4|80 इत्यनेन स्त्री-शब्दस्य विकल्पेन इयङ् आदेश:  ।

स्त्रिय् + अम् → स्त्रियम् ।

इयङ्-आदेशस्य अभावे अमि पूर्व: 6|1|107 इत्यनेन पूर्वरूप-एकादेश:

स्त्रियम्,

स्त्रीम्

स्त्री + शस्

वाम्शसो: 6|4|80 इत्यनेन स्त्री-शब्दस्य विकल्पेन इयङ् आदेश: ।

स्त्रिय् + अस्  → स्त्रिय:।

इयङ्-आदेशस्य अभावे प्रथमयो: पूर्वसवर्ण: 6|1|102 इत्यनेन पूर्वसवर्णदीर्घ:, विसर्गनिर्माणम् च ।

स्त्रिय:, स्त्री:

स्त्री + टा

स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: ।  

स्त्रिया

स्त्री + भ्याम्

-

स्त्रीभ्याम्

स्त्री + भिस्

रुत्वं विसर्गनिर्माणं च ।

स्त्रीभि:

स्त्री + ङे

आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "स्त्री + ऐ" अस्यामवस्थायाम् स्त्रिया: 6|4|79 इत्यनेन इयङ्-आदेशं रूपं सिद्ध्यति ।

स्त्रियै

स्त्री + भ्यस्

रुत्वं विसर्गनिर्माणं च ।

श्रीभ्य:

स्त्री + ङसि / स्त्री +ङस्

आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "स्त्री+ आस्" अस्यामवस्थायाम् स्त्रिया: 6|4|79 इत्यनेन इयङ् आदेशं कृत्वा रूपं सिद्ध्यति ।

स्त्रिया:

स्त्री + ओस्

स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: । रुत्वे विसर्गनिर्माणे च -      

स्त्रिय् + ओस्  → स्त्रियो: ।

स्त्रियो:

स्त्री + आम्

ह्रस्वनद्यापो नुट् 7।1|54 इत्यनेन आम्-प्रत्ययस्यनुडागमे कृते तदनन्तरं इत्यत्र नामि 6|4|3 इत्यनेन अङ्गस्य दीर्घे कृते अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन  णत्वं कृत्वा स्त्रीणाम् इति रुपं सिद्ध्यति ।

स्त्रीणाम्

स्त्री + ङि

ङेराम्नद्याम्नीभ्य: 7|3|116 इत्यनेन ङि-प्रत्ययसस्य आम्-आदेश: भवति । तदनन्तरं ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन प्राप्तं नुडागमम् परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "स्त्री + आम्" अस्यामवस्थायाम् स्त्रिया: 6|4|79 इत्यनेन इत्यनेन इयङ् आदेशं कृत्वा स्त्रियाम् इति रूपं सिद्ध्यति ।

स्त्रियाम्

स्त्री + सुप्

आदेशप्रत्यययो: इत्यनेन सकारस्य षकार: ।

स्त्रीषु

सम्बोधनम्

सम्बुद्धिवाचके सुँ-प्रत्यये परे  अम्बार्थनद्योर्ह्रस्व: 7|3|107 त्यनेन अङ्गस्य ह्रस्वे कृते एङ्ह्रस्वात्सम्बुद्धे: 6|1|69 इत्यनेन सुँ-प्रत्यस्य लोप: ।

द्विवचनबहुवचनयो: रुपाणि प्रथमावदेव भवत: ।

हे स्त्रि ! हे स्त्रियौ ! हे स्त्रिय: !


ऊकारान्तस्त्रीलिङ्ग: भ्रूशब्द:

भ्रू-शब्दस्य अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेश: भवति । अत: अयं शब्द: उवङ्स्थानी अस्ति । ङित्-प्रत्यये परे आम्-प्रत्यये च परे अस्य विकल्पेन नदीसंज्ञा भवति । अस्य रूपाणि “श्री”शब्दवदेव भवन्ति । संक्षेपेण प्रक्रिया अध: दत्ता अस्ति ।

प्रत्यय:

प्रक्रिया

रूपम्

भ्रू:

भ्रू + औ / भ्रू + औट्

अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन भ्रू-शब्दस्य उवङ् आदेश:।

भ्रुवौ

भ्रू + जस् /  भ्रू + शस्

भ्रुव:

भ्रू + अम्

भ्रुवम्

भ्रू + टा

भ्रुवा

भ्रू + भ्याम्

-

भ्रूभ्याम्

भ्रू + सुँ

रुत्वं विसर्गनिर्माणं च ।

भ्रू:

भ्रू + भिस्

भ्रूभि:

भ्रू + भ्यस्

भ्रूभ्य:

भ्रू+ ङे

ङिति ह्रस्वश्च 1|4|6 इत्यनेन  विकल्पेन नदीसंज्ञा ।

नदीसंज्ञायां प्राप्तायाम् आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेश: ।

नदीसंज्ञाया: अभावे केवलं उवङ् आदेश: ।

भ्रुवे, भ्रुवै

भ्रू + ङसि / भ्रू +ङस्

भ्रुवा: भ्रुव:

भ्रू + ओस्

अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ् आदेश: । रुत्वं विसर्गनिर्माणं च ।

भ्रुवो:

भ्रू + आम्

वाऽऽमि 1|4|5 इत्यनेन विकल्पेन नदीसंज्ञा । नदीसंज्ञायां प्राप्तायाम् ह्रस्वनद्यापो नुट् 7।1|54 इत्यनेन नुडागम: , नामि 6|4|3 इत्यनेन अङ्गस्य दीर्घ: , अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन  णत्वम् ।

नदीसंज्ञाया: अभावे केवलं उवङ्-आदेश: ।

भ्रूणाम्, भ्रुवाम्

भ्रू + ङि

ङिति ह्रस्वश्च 1|4|6 इत्यनेन विकल्पेन नदीसंज्ञा । नदीसंज्ञायां प्राप्तायाम् ङेराम्नद्याम्नीभ्य: 7|3|116 इत्यनेन आम्-आदेशे कृते, आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेश: | रुत्वं विसर्गनिर्माणं च ।

नदीसंज्ञाया: अभावे केवलं उवङ् आदेश: ।

भ्रुवाम्, भ्रुवि

भ्रू + सुप्

आदेशप्रत्यययो: इत्यनेन सकारस्य षकार: ।

भ्रूषु

सम्बोधनम्

सम्बुद्धौ भ्रूशब्दस्य नदीसंज्ञा न भवति । अत: सम्बोधनस्य रूपाणि प्रथमावदेव भवन्ति -

हे भ्रू: ,  हे भ्रुवौ,  हे भ्रुव: ।



[1] श्रयति हरिम् सा श्री: । विष्णो: आश्रयेन वसते इत्यर्थ: ।

[2] घेर्ङिति  7|3|111

[3] आमि सर्वनाम्न: सुट् 7|1|52

[4] सम्बुद्धौ च 7।3।106

[5] अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77

[6] स्त्र + ङीप् = स्त्री