[सङ्कल्पः]
फ़्लोरिडायामभूद्या मे यात्रा तस्यां वदाम्यहम्। आदित्य मकरारूढ तत्र देह्यवलम्बनम्॥ प्रायो यात्रासु यन्मुख्यं तीव्रसद्भावचोदनम्।  | 
[गेटोर्लाण्ड्-गोधाः]
आदौ मकरसाम्राज्यं गेटर्लाण्ड् दृष्टमद्भुतम्। अहो प्रकृष्टा तत्रत्या पशुमानुषमित्रता॥  | |
गोपालैर् मकरैस् साकं मल्लयुद्धं प्रदर्शितम्। तत्कषाजन्यशब्दोऽभूद् ग्राहवालाद्धि भीकरः॥  | |
भूकम्पकमहावंशा-ऽवतंसा यद्विहङ्गमाः। महाग्राहेषु निर्भीका तन्मांसं खल्वचोरयन्॥ (भूकम्पकाः = dinosaur। पक्षिणः प्रायेण तद्वंशीया इति विज्ञानिनः। अनुचितनामवारणे मानसतरङ्गिणीकारेणोपकृतो ऽस्मि।)  | 
  | 
[वनवर्णनम्]
कच्छभूमौ च तत्रासन् घर्मकीटाम्बुभिस् तथा। व्यालैर् ग्राहैस् सुगुप्तानि वनानि वरुणालयाः॥  | |
तत्र वृक्षा बहूत्तुङ्गा जलादूर्ध्वं समुत्क्षिपन्। जानवो मूलतः किञ्चिद्+आधारस्येव शङ्कया॥  | |
देवदारुविकारं तं वर्धयन्त्य इवाभवन्। वृक्षेषु वर्धमानास् ताः लताश् श्मश्रुनिभाः पुनः॥  | 
[तापः]
स्वेदवृष्ट्या च घर्मोऽभूज् जनैः कृष्णघनप्रभैः। अच्छवस्त्राशनिस्पृष्टैः देवराडिव भूगतः॥  | |
तद्भक्त्येव ममाभूत् तत् भारतीयं च वेष्टनम्। तापतप्तैर् हि यत् क्लृप्तं मम तपस्विपूर्वजैः॥  | 
वसतिगृहाणि
यात्रिकावासवैविध्यं चन्द्रभास्करसन्निभम्। दृष्टावविरभूत् किञ्चित् तत्रत्यं विस्मयान्वितम्॥  | |
एकत्रात्यन्तमुत्तुङ्गं भवनमाढ्यसेवितम्। व्यायामागारकुण्डैश्चा-रामै रम्यापणैस्तथा॥ वृतं वन्यमृगारण्यैः कृत्रिमैः वीथिभिर् भृशम्। स्वच्छं स्वलङ्कृतं रस्यं कलापूर्णमभासत॥ इन्द्रप्रस्थ इव स्वर्ग इवाथवेति यत्कृते। विवादा हि भवेयुस् ते मयत्वष्ट्रादिमेलने॥  | |
अन्यत्रानाढ्यसम्बाधम्+अनासक्तैर् हि पालितम्। शंसदत्यन्तनिर्वेदं छिन्नयन्त्रमुखैरिव॥  पाप-पादप-पुष्पाभ-तमाखुदण्डदूषितम्॥ स्तनन्धयस्य किं ब्रूमो मलवेगोऽस्ति निश्चितः॥  | 
डिस्नि-प्रदर्शिन्यः
डिस्नितोऽत्र प्रदर्शिन्यो लसन्त्युल्लासहेतवः। यत्सम्बाधजयार्थं हि प्रेक्षकाः पुस्तकाश्रयाः॥ वृद्धो बालायते यस्माद् विस्मयोऽत्रैव पूजितः। कथाक्लृप्तेः समुल्लासे तत्समा अद्य दुर्लभाः॥ अस्य देशस्य को भावः किं वाद्यं के च जीविनः। उक्तं क्रीडाविहारैश्च रङ्गभूरचनादिभिः॥ तत्तद्देशजना जीवा अन्येऽप्यानीय दर्शिताः। विस्मयोद्भावने नूनं दीक्षिता डिस्निसेवकाः॥  | |
विज्ञानवैभवं चैव दर्शितं बालबोधने। वृद्धा अपि च तल्लीना भवन्तीति न संशयः॥  | |
तत्र रोमाञ्चनं लब्धं भीकरावाहितेष्वथ। मनःशान्तिकषास् ते मे दर्शनानुगुणं जगत्॥ [आवाहितम् = (thrill) ride]  | 
समुद्रतीरः
अब्धितीरेषु तद्देशे ऽसत्यभावे प्रयत्नतः। प्रसन्नाम्ब्विति संज्ञातं यथार्थं हि मया गतम्॥ वामनैर् हि तरङ्गैश्च कवोष्णैरम्बुभिर् युतम्। अगम्भीरं सुदूरेऽपि जनानन्दस्य कारणम्॥ रम्यं तत्रत्यसूर्यास्तं सायंकर्मप्रचोदकम्। दृष्टं सौभग्यतो हृद्यम् धियो नश् च प्रचोदितम्॥  | |
पूर्वतीरेषु दृष्टं यद् एकं स्थाल्योदनं यथा। दर्शयल्लवणाधिक्यं भीमवीच्यम्बुधेश् चिरम्॥  | 
नासा
तत्र समुद्रतीरेऽस्ति नासा-प्रक्षेप-पट्टनम्। सुख्यातं बहुविस्तारम् सुव्यवस्थितमुत्तमम्॥ [नासा = NASA प्रक्षेपः= rocket]  | |
महाप्रक्षेपनिर्माणे योग्यस् स्यादालयो महान्। तद्यात्रा च भवेत् साध्या महारथैर्हि नान्यथा॥  | |
महाराष्ट्रेण तत्कॢप्तिः न क्षुद्रेण कदाचन। धैर्यं वीर्यं तथा ज्ञानम् अस्मत्तुल्यं च दुर्लभम्॥  | |
इति ब्रुवाणमत्यर्थं भारतानिव चोदयत्। भिन्नप्रदर्शनैर् दक्षैर् अद्भुतैर् विभ्रमस्फुरैः॥  | 
मङ्गलम्
सत्कृत्येषु महावीर्यं कामे नन्दं च सत्वरम्। छिन्नमस्ता दिशेत् प्रीता घोरनृत्यविलासिनी॥ यात्राकुण्डं यदस्माकन् तोषपद्मैस् सुपूरितम्। दुर्वृत्तावर्त्तसन्त्यक्तं लसेदायुर्गिरौ क्वचित्॥  |