Published using Google Docs
प्राग्दीव्यतीय-अर्थः 10 - 4|2|37 तस्य समूहः
Updated automatically every 5 minutes

प्राग्दीव्यतीय-अर्थः 10 - 4|2|37 तस्य समूहः
Neelesh Bodas | neelesh.bodas@gmail.com | 25 March 2017


4|2|37 तस्य समूहः

तस्य समूहः अस्मिन् अर्थे षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितः प्रत्ययः भवति ।

औत्सर्गिक-अण्-प्रत्ययस्य अपवादाः एते -

4|2|39 गोत्र-उक्षन्-उष्ट्र-उरभ्र-राजन्-राजन्य-राजपुत्र-वत्स-मनुष्य-अजात् वुञ्

गोत्रवाची-शब्दाः - औपगवानां समूहः औपगवकम् । कापटवानां समूहः कापटवकम् ।

उक्ष्णां (वृषभानाम्) समूहः = उक्षन् + वुञ् →  औक्षकम् ।  

उष्ट्राणां समूहः औष्ट्रकम् ।

उरभ्राणां (मेषानाम्) समूहः औरभ्रकम् ।

राज्ञां समूहः  राजकम् ।

राजन्यानाम् समूहः राजन्यकम् ।

राजपुत्राणां समूहः राजपुत्रकम् ।

वत्सानां समूहः  वात्सकम् ।

अजानां समूहः  आजकम् ।

(वार्त्तिकम्) वृद्धात् च इति वक्तव्यम्

वृद्धानाम् समूहः  वार्द्धकम् ।

4.2.40 केदारात् यञ् च

केदाराणां समूहः = केदार + यञ् / वुञ् →  कैदार्य  / कैदारक ।

(वार्त्तिकम्) गणिकायाः यञ् इति वक्तव्यम्

गणिकानां समूहः = गणिका + यञ् →  गाणिक्यम् ।

4.2.41 ठञ् कवचिनश्च

कवचिनाम् समूहः = कवचिन् + ठञ् →  कावचिकम् ।

केदाराणाम् समूहः = केदार + ठञ् →  कैदारिकम् ।

4.2.42 ब्राह्मण-माणव-वाडवात् यन्

ब्राह्मणानां समूहः = ब्राह्मण + यन् → ब्राह्मण्यम् ।

माणवानां समूहः = माणव + यन् →  माणव्यम्  ।

वाडवानां समूहः = वाडव + यन् →  वाडव्यम् ।

(वार्त्तिकम्) पृष्ठात् उपसंख्यानम्

 पृष्ठानां समूहः = पृष्ठ + यन् →  पृष्ठ्यम् ।

(वार्त्तिकम्) पर्श्वा णस् वक्तव्यः

पर्शूनां समूहः = पर्शु + णस् →  पार्श्वम् ।

प्रक्रिया इयम् -

पर्शु + णस्

→ पर्शु + अ [इत्संज्ञा, लोपः]

→ पार्शु + अ [आदिवृद्धिः]

→ पार्श्व [अत्र प्रत्ययः "सित्" अस्ति, अतः अङ्गस्य 1|4|16 सिति च इति पदसंज्ञा भवति । अतः 6|4|146 ओर्गुणः इत्यनेन गुणादेशः न विधीयते, अपितु 6|1|77 इको यणचि इति यणादेशं कृत्वा रूपं सिद्ध्यति ]

(वार्त्तिकम्) वातात् ऊलः

वातानां समूहः = वात + ऊल →  वातूलम् ।

4.2.43 ग्राम-जन-बन्धु-सहायेभ्यः तल्

लिङ्गानुशासनम् (17) -"तलन्तः" - इत्यनेन तलन्तशब्दाः स्त्रीलिङ्गे भवन्ति ।

ग्रामाणां समूहः  ग्रामता ।

जनानां समूहः  जनता ।

बन्धूनां समूहः  बन्धुता ।

सहायानां समूहः  सहायता ।

(वार्त्तिकम्) गजात् च इति वक्तव्यम्

गजानां समूहः गजता ।

4.2.45 खण्डिकादिभ्यश्च

खण्डिकादिगणस्य शब्देभ्यः "तस्य समूहः" अस्मिन् अर्थे अञ् प्रत्ययः भवति ।

खण्डिकादिगणः

खण्डिका, वडवा, क्षुद्रक-मालवात् सेना-संज्ञायाम् (गणसूत्रम्), भिक्षुक, शुक, उलूक, श्वन् , अहन्, युग, वरत्रा, हलबन्ध । 

खण्डिकानाम् समूहः = खण्डिका + अञ् →  खाण्डिकम् ।

वडवानाम् समूहः = वडवा + अञ् →  वाडवम् ।

क्षुद्रक-मालवस्य सेना = क्षुद्रकमालव + अञ् →  क्षौद्रकमालवी सेना । अन्यत्र तु (गोत्रत्वात्) वुञ् (क्षौद्रकमालवकम्) ।

भिक्षुकानां समूहः भैक्षुकम् ।

शुकानां समूहः शौकम् ।

उलूकानां समूहः औलुकम् ।

श्वनाम् समूहः शौवम् । अत्र प्रक्रिया इयम् -

श्वन् + अञ् →  शौवन् + अ [द्वारादीनां च 7।3।4 इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ] →   शौव् + अ [नस्तद्धिते  6।4।144 इत्यनेन टिलोपः] →  शौव

अह्नाम् समूहः आहम् ।    

युगानां समूहः यौगम् ।

वरत्राणाम् समूहः वारत्रम् ।

हलबन्धानाम् समूहः हालबन्धम् ।

4.2.48 केश-अश्वाभ्याम् यत्-छ-अन्यतरस्याम्

(अत्र प्रत्ययविधानम् यथासंख्यं भवति)

केशानां समूहः = केश + यत् →  केश्यम् । ( पक्षे 4.2.47 अचित्त... इति ठक् ) केश + ठक्  →  कैशिकम् ।

अश्वानां समूहः = अश्व + छ →  आश्वीय । ( पक्षे औत्सर्गिकः अण् ) अश्व + अण् →  आश्वम् । 

4.2.49 पाशादिभ्यः यः

पाशादिगणस्य शब्देभ्यः "तस्य समूहः" अस्मिन् अर्थे "य" प्रत्ययः भवति ।

पाशादिगणः

पाश, तृण, धूम, वात, अङ्गार, पोत, बालक, पिटक, पिटाक, शकट, हल, नड, वन ।

एते य-प्रत्ययान्तशब्दाः स्त्रीलिङ्गे भवन्ति ।

पाशानां समूहः पाश्या ।

तृणानां समूहः तृण्या ।

धूमानां समूहः धूम्या ।

वातानां समूहः वात्या ।

अङ्गाराणां समूहः अङ्गार्या ।

पोतानां समूहः पोत्या ।

बालकानां समूहः बालक्या ।

पिटकानां समूहः पिटक्या ।

पिटाकानां समूहः पिटाक्या ।

शकटानां समूहः शकट्या ।

हलानां समूहः हल्या ।

नडानां समूहः नड्या ।

वनानां समूहः वन्या ।  

     

4.2.50 खल-गो-रथात्

खलानां समूहः खल्या ।

गवां समूहः गव्या ।

रथानां समूहः रथ्या ।

 

4.2.51 इनि-त्र-कट्यचः च

"खल-गो-रथ" एतेभ्यः यथासङ्ख्यम् इनि-त्र-कट्यच् प्रत्ययाः भवन्ति ।

खलानां समूहः = खल + इनि →  खलिनी ।

गवानां समूहः = गो + त्र →  गोत्रा ।

रथानां समूहः = रथ + कट्यच् →  रथकट्य ।

               

(वार्त्तिकम्) खलादिभ्यः इनिः वक्तव्यः

खलादिगणे पाठितानां शब्दानां समूहार्थे "इनि" प्रत्ययः भवति ।

खलादिगणः

खल, डाक, कुटुम्ब, शाक,  कुण्डल ।

खलानां समूहः खलिनी ।

डाकानां समूहः डाकिनी ।

कुटुम्बानां समूहः कुटुम्बिनी ।

शाकानां समूहः शाकिनी ।

कुण्डलानां समूहः कुण्डलिनी ।

(वार्त्तिकम्) कमलादिभ्यः खण्डच् प्रत्ययः भवति ।

कमलादिगणः (आकृतिगणः) ।

कमल, अम्भोज , पद्मिनी,  कुमुद,  सरोज,  पद्म,  नलिनी,  कैरविणी ।

कमलानां समूहः कमलखण्डम् ।

अम्भोजानां समूहः अम्भोजखण्डम् ।

पद्मिनीनां समूहः पद्मिनीखण्डम्  

सरोजानां समूहः सरोजखण्डम् ।

पद्मानां समहः पद्मखण्डम् ।

नलिनीनां समूहः नलिनीखण्डम् ।

कैरविणीनां समूहः  कैरविणीखञ्डम् ।

(वार्त्तिकम्) नर-करि-तुरङ्गाणाम् स्कन्धच् प्रत्ययः भवति ।

नराणां समूहः नरस्कन्धः ।

करिणां समूहः करिस्कन्धः ।

तुरङ्गानां समूहः तुरङ्गस्कन्धः ।

(वार्त्तिकम्) पूर्वादिभ्यः काण्डच् प्रत्ययः भवति ।

पूर्वादिगणः

पूर्व, तृण, कर्म  ।

पूर्वाणां समूहः पूर्वकाण्डम् ।

तृणानां समूहः तृणकाण्डम् ।

कर्मणां समूहः कर्मकाण्डम् ।

एतान् सर्वान् अपवादान् बाधित्वा भिक्षादिगणस्य शब्देभ्यः अण्-प्रत्ययस्य पुनर्विधानम् भवति -

4|2|38 भिक्षादिभ्यः अण्

भिक्षादिगणः

भिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्,  धर्मिन्,  सहस्र,  युवति,  पदाति,  पद्धति,  अथर्वन्,  दक्षिणा,  भूत ।

भिक्षाणां समूहः = भिक्षा + अण् →  भैक्षम् ।

गर्भिणीनां समूहः गार्भिणम् ।

क्षेत्राणां समूहः क्षैत्रम् ।

अङ्गाराणां समूहः आङ्गारम् ।

चर्मिणाम् समूहः चार्मिणम् ।  
प्रक्रिया -  चर्मिन् + अण्  → चार्मिन् + अ [आदिवृद्धिः]  → चार्मिण [6|4|144 नस्तद्धिते इत्यनेन टिलोपे प्राप्ते 6|4|166 संयोगादिश्च इति टिलोपनिषेधः]

धर्मिणां समूहः धार्मिणम् ।

युवतीनां समूहः यौवतम् ।

पदातीनां समूहः पादातम् ।

पद्धतीनां समूहः पाद्धतम् ।

अथर्वणां समूहः आर्थवम् ।

दक्षिणानां समूहः दाक्षिणम् ।

भूतानां समूहः भौतम् ।