Published using Google Docs
तद्धितप्रत्ययेषु इत्संज्ञाप्रयोजनम्
Updated automatically every 5 minutes

तद्धितप्रत्ययेषु इत्संज्ञाप्रयोजनम् - संक्षेपः

Neelesh Bodas | neelesh.bodas@gmail.com | 20 Apr 2017

स्वरनिर्णयः

स्त्रीप्रत्ययविधानम्

अङ्गकार्यम्

उदित्

-

-

सर्वनामस्थाने परे नुमागमः

[7|1|70 उगिदचां  सर्वनाम...]

कित्

समुदायस्य अन्तोदात्तत्वम्

[6|1|165 कितः]

-

आदिवृद्धिः

[7|2|118 किति च ]

चित्

समुदायस्य अन्तोदात्तत्वम्

[6|1|164 तद्धितस्य]

-

-

ञित्

समुदायस्य आद्युदात्तत्वम्

[6|1|197 ञ्नित्यादिर्नित्यम्]

-

आदिवृद्धिः

[7|2|117 तद्धितेष्वचामादेः]

टित्

-

ङीप्-प्रत्ययविधानम्  

[4|1|15 टिड्ढाण…]

-

डित्

-

-

टिसंज्ञकस्य लोपः

[6|4|143 टेः]

णित्

-

-

आदिवृद्धिः

[7|2|117 तद्धितेष्वचामादेः]

तित्

प्रत्ययस्य आदिस्वरितत्वम्

[6|1|185 तित्स्वरितम्]

-

-

नित्

समुदायस्य आद्युदात्तत्वम्

[6|1|197 ञ्नित्यादिर्नित्यम्]

-

-

पित्

प्रत्ययस्य आद्यनुदात्तत्वम्

[3|1|4 अनुदात्तौ सुप्-पितौ]

-

-

रित्

प्रत्ययस्य उपोत्तमस्वरस्य उदात्तत्वम्

[6|1|217 उपोत्तमं रिति]

-

-

लित्

प्रत्ययात् पूर्वस्वरस्य उदात्तत्वम्

[6|1|193 लिति]

-

-

षित्

-

ङीष्-प्रत्ययविधानम्

[4|1|41 षिद्गौरादिभ्यश्च]

-

सित्

-

-

अङ्गस्य पदसंज्ञा

[1|4|16 सिति च]

विशेषः - तद्धितप्रत्ययानां विषये इत्संज्ञाप्रकरणस्य विस्तारेण पाठनम् अत्र कृतम् अस्ति ।